Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Dutiya Anudhamma Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
(Created page with "{{DisplayImages|1200|1755}} {{Centre|Saɱyutta Nikāya:<br/> III. Khandhā Vagga:<br/> 22: Khandhāsaɱyutta<br/> <big>Sutta 40</big><br/> <big><big>Dutiya Anudham...")
 
 
Line 10: Line 10:
 
[1] Sāvatthiyaṃ:|| ||
 
[1] Sāvatthiyaṃ:|| ||
  
[3] Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:|| ||
+
[3] Dhammānudhammapaṭipannassa [[bhikkhave]], bhikkhuno ayamanudhammo hoti:|| ||
  
 
Yaṃ rūpe aniccānupassī vihareyya,||
 
Yaṃ rūpe aniccānupassī vihareyya,||
Line 23: Line 23:
 
saŋkhāresu aniccānupassī viharanto||
 
saŋkhāresu aniccānupassī viharanto||
 
viññāṇe aniccānupassī viharanto,||
 
viññāṇe aniccānupassī viharanto,||
rūpaṃ parijānāti||
+
rūpaṃ [[parijānāti]]||
vedanaṃ parijānāti||
+
vedanaṃ [[parijānāti]]||
saññaṃ parijānāti||
+
saññaṃ [[parijānāti]]||
saŋkhāre parijānāti||
+
saŋkhāre [[parijānāti]]||
viññāṇaṃ parijānāti.|| ||
+
viññāṇaṃ [[parijānāti]].|| ||
  
 
[5] So rūpaṃ parijānaṃ||
 
[5] So rūpaṃ parijānaṃ||

Latest revision as of 08:09, 9 March 2015

591571.jpg
800px.JPG

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 40
Dutiya Anudhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:|| ||

[3] Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:|| ||

Yaṃ rūpe aniccānupassī vihareyya,||
vedanāya aniccānupassī vihareyya,||
saññaṃ aniccānupassī vihareyya,||
saŋkhāre aniccānupassī vihareyya,||
viññāṇaṃ aniccānupassī vihareyya.|| ||

[4] So rūpe aniccānupassī viharanto||
vedanāya aniccānupassī viharanto||
saññāya aniccānupassī viharanto||
saŋkhāresu aniccānupassī viharanto||
viññāṇe aniccānupassī viharanto,||
rūpaṃ parijānāti||
vedanaṃ parijānāti||
saññaṃ parijānāti||
saŋkhāre parijānāti||
viññāṇaṃ parijānāti.|| ||

[5] So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ parijānaṃ||
saŋkhāre parijānaṃ||
viññāṇaṃ parijānaṃ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saŋkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccati dukkhasmāti vadāmīti.|| ||


Source

obo.genaud.net