Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Attadīpa Suttaṃ

From Tibetan Buddhist Encyclopedia
Revision as of 08:00, 9 March 2015 by VTao (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
Khfgdrol2.jpg
W 76343.jpg
Budd 90-228.jpg
Hhvxv.jpg
EssenceofAmrita.jpg
Buddha 3de.jpg
Ophhee.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
1. Mūlapaññāsa
V. Attadīpa-vagga
Sutta 43
Attadīpa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1-2] Sāvatthiyaṃ:||
Tatra||
voca|| ||

[3] Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā.||
Dhammadīpā dhammasaraṇā anaññasaraṇā.|| ||

[4] Attadīpānaṃ bhikkhave,||
viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ||
dhammadīpānaṃ||
dhammasaraṇānaṃ||
anaññasaraṇānaṃ,||
yoni yeva upaparikkhitabbo.|| ||

"Kiñjātikā soka-parideva-dukkha-domanass'-upāyāsā.||
Kiṃpahotikā" ti.|| ||

[5] Kiñjātikā ca bhikkhave, soka-parideva-dukkha-domanass'-upāyāsā: kiṃ pahotikā:|| ||

[6] Idha, bhikkhave,, assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupassati,||
rūpavantaṃ vā attānaṃ,||
attani vā rūpaṃ,||
rūpsamiṃ vā attānaṃ.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti||
tassa rūpavipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[7] Vedanaṃ attato samanupassati,||
vedanāvantaṃ vā attānaṃ.||
Attani vā vedanaṃ,||
vedanāya vā attānaṃ.|| ||

Tassa sā vedanā vipariṇamati,||
aññathā hoti.||
Tassa vedanāvipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[8] Saññaṃ attato samanupassati,||
saññāvantaṃ vā attānaṃ.||
Attani vā saññaṃ,||
saññāya vā attānaṃ.|| ||

Tassa sā saññā vipariṇamati,||
aññathā hoti.||
Tassa saññāvipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[9] Saṃkhāre attato samanupassati,||
saṃkhāravantaṃ vā attānaṃ.||
Attani vā saṃkhāre,||
saṃkhāresu vā attānaṃ.|| ||

Tassa te saṃkhārā vipariṇamanti,||
aññathā honti.||
Tassa saṃkhāravipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[10] Viññāṇaṃ attato samanupassati,||
viññāṇavantaṃ vā attānaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attānaṃ.|| ||

[43] Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti.||
Tassa viññāṇavipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[11] Rūpassa tveva bhikkhave,||
aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe c'eva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evam etaṃ yathābhūtaṃ sammappaññāya passato ye soka-parideva-dukkha-domanass'-upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tadaŋganibbuto" ti.vuccati.|| ||

[12] Vedanāya tveva bhikkhave,||
aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe c'eva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāma-dhammāti evam etaṃ yathābhūtaṃ sammappaññāya passato ye soka-parideva-dukkha-domanass'-upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tadaŋganibbuto" ti.vuccati.|| ||

[13] Saññāya tveva bhikkhave,||
aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe c'eva saññāya etarahi ca sabbā saññāya aniccā dukkhā vipariṇāma-dhammāti evam etaṃ yathābhūtaṃ sammappaññāya passato ye soka-parideva-dukkha-domanass'-upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tadaŋganibbuto" ti.vuccati.|| ||

[14] Saṃkhārānaṃ tveva bhikkhave,||
aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce saṃkhārā etarahi ca sabbe saṃkhārā aniccā dukkhā vipariṇāma-dhammāti evam etaṃ yathābhūtaṃ sammappaññāya passato ye soka-parideva-dukkha-domanass'-upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tadaŋganibbuto" ti.vuccati.|| ||

[15] Viññāṇassa tveva bhikkhave,||
aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evam etaṃ yathābhūtaṃ sammappaññāya passato ye soka-parideva-dukkha-domanass'-upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tadaŋganibbuto" ti.vuccati.


Source

obo.genaud.net