Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Bīja Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
PureLand 09.jpg
JCMAAVh.jpg
27851 o.jpg
Milarepa-line-gurus.jpg
Saffon2.JPG

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
1. Mūlapaññāsa
V. Attadīpa-vagga
Sutta 48
Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



Sāvatthiyaṃ:|| ||

Pañcamāni bhikkhave khījajātāni,||
katamāni pañca: mūla bījaṃ khandhakhījaṃ eebījaṃ agga-bījaṃ bījabījañc'eva pañcamaṃ.|| ||

Imāni cassu bhikkhave pañca khīja jātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāyīni sukhasayitāni paṭhavī ca nāssa āpo ca nāssa api nu imāni bhikkhave pañca khījajātāni vuḍḍhiṃ virū'hiṃ vepullaṃ āpajjeyyanti.|| ||

No hetaṃ bhante.|| ||

Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vātātapahatāni asārādāyīni na sukhasayitāni paṭhavi ca assa,||
āpo ca assa,||
api nu imāni bhikkhave pañca bījajātāni vuḍḍhiṃ virū'hiṃ vepullaṃ āpajjeyyunti?|| ||

No hetaṃ bhante,|| ||

Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukhasayitāni paṭhavi ca assa,||
āpo ca assa,||
api nu imāni bhikkhave pañca bijajātāni vuḍḍhiṃ virū'hiṃ vepullaṃ āpajjeyyunti?|| ||

Evaṃ bhante,|| ||

seyyathā pi,||
bhikkhave,||
paṭhavidhātu evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā seyyathā pi bhikkhave āpodhātu evaṃ nandirāgo daṭṭhabbo.|| ||

seyyathā pi,||
bhikkhave,||
pañca bijajātāni evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ.|| ||

Rūpūpayaṃ bhikkhave viññāṇaṃ tiṭṭhamānaṃ [055] tiṭṭheyya.|| ||

Rūpārammaṇaṃ rūpappatiṭṭhaṃ nandupasecanaṃ vuḍḍhiṃ virū'hiṃ vepullaṃ āpajjeyya,||
vedanūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya.|| ||

Vedanārammaṇaṃ vedanappatiṭṭhaṃ nandupasecanaṃ vuḍḍhiṃ virū'hiṃ vepullaṃ āpajjeyya ,saññūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya.|| ||

Saññārammaṇaṃ saññappatiṭṭhaṃ nandupasecanaṃ vuḍḍhiṃ virū'hiṃ vepullaṃ āpajjeyya,||
saŋkhārūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya.|| ||

Saŋkhārārammaṇaṃ saŋkhārappatiṭṭhaṃ nandupasecanaṃ vuḍḍhiṃ virū'hiṃ vepullaṃ āpajjeyya,|| ||

Yo bhikkhave evaṃ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuḍḍhiṃ vā virū'hiṃ vā vepullaṃ vā paññāpessāmīti n'etaṃ ṭhānaṃ vijjati.|| ||

Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.Saŋkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Saŋkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Tadappatiṭṭhitaṃ viññāṇaṃ avirū'haṃ anabhisaŋkhacca vimuttaṃ vimuttattā ṭhitaṃ,||
ṭhitattā santusitaṃ,||
santusitattā na paritassati,||
aparitassaṃ paccattaṃ yeva parinibkhāyati,||
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.|| ||


Source

obo.genaud.net