Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Dutiya Bhikkhu Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Kuh0060.JPG
Sukhasiddhi.jpg
Purebvnasty.JPG
AbhayaMudra001.jpg
4689426741.jpg
Bcbvge.jpg
12333 Fr.jpg
199.JPG
2 mple1 400.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 36
Dutiya Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:-|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaŋkami,||
upasaŋkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi,||
ekam antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

Sādhu me bhante,||
Bhagavā saṃkhittena dhammaṃ desetu,||
yamahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.|| ||

Yaṃ kho bhikkhu,||
anuseti taṃ anumīyati.|| ||

Yaṃ anumīyati tena saṃkhaṃ gacchati,||
yaṃ nānuseti na taṃ anumīyati,||
yaṃ nānumīyati na tena saṃkhaṃ gacchatīti.|| ||

Aññātaṃ Bhagavā,||
aññātaṃ sugatāti.|| ||

Yathākathaṃ pana tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?|| ||

Rūpaṃ ce bhante,||
anuseti taṃ anumīyati,||
yaṃ anumīyati tena saṃkhaṃ gacchati vedanaṃ ce anuseti taṃ anumīyati,||
yaṃ anumīyati tena saṃkhaṃ gacchati,||
saññaṃ ce anuseti taṃ anumīyati,||
yaṃ anumīyati tena saŋkhaṃ gacchati.Saŋkhāre ce anuseti taṃ anumīyati,||
yaṃ anumīyati tena saŋkhaṃ gacchati.|| ||

Viññāṇaṃ ce anuseti taṃ anumīyati,||
yaṃ anumīyati tena saŋkhaṃ gacchati.|| ||

Rūpaṃ ce bhante,||
nānuseti na taṃ anumīyati,||
yaṃ [037] nānumīyati na tena saṃkhaṃ gacchati vedanaṃ ce anuseti taṃ anumīyati,||
yaṃ nānumīyati na tena saṃkhaṃ gacchati.|| ||

Saññaṃ ce nānuseti na taṃ anumīyati,||
yaṃ nānumīyati na tena saŋkhaṃ gacchati.|| ||

Saŋkhāre ce nānuseti na taṃ anumīyati,||
yaṃ nānumīyati na tena saŋkhaṃ gacchati.Viññāṇaṃ ce nānuseti na taṃ anumīyati,||
yaṃ nānumīyati na tena saŋkhaṃ gacchati.|| ||

Imassa kho'haṃ bhante,||
Bhagavatā saṃkhittena bhasitassa evaṃ vitthārena atthaṃ ājānāmīti.|| ||

Sādhu sādhu bhikkhū,||
sādhu kho tvaṃ bhikkhu mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi: rūpañce bhikkhu,||
anuseti taṃ anumīyati,||
yaṃ anumīyati tena saṃkhaṃ gacchati.|| ||

Cedanañce bhikkhu anuseti,||
taṃ anumīyati.|| ||

Yaṃ anumīyati tena saṃkhaṃ gacchati.|| ||

Saññañce bhikkhu anuseti,||
taṃ anumīyati.|| ||

Yaṃ anumīyati tena saṃkhaṃ gacchati.|| ||

Saṃkhāre ce bhikkhu anuseti,||
taṃ anumīyati.|| ||

Yaṃ anumīyati tena saṃkhaṃ gacchati.|| ||

Viññāṇañce bhikkhu anuseti,||
taṃ anumīyati.|| ||

Yaṃ anumīyati tena saṃkhaṃ gacchati.|| ||

Rūpañce bhikkhu,||
nānuseti,||
na taṃ anumīyati.|| ||

Yaṃ nānumīyati.|| ||

Na tena saṃkhaṃ gacchati,||
vedanañce nānuseti.|| ||

Na taṃ anumīyati.|| ||

Yaṃ nānumīyati.|| ||

Na tena saṃkhaṃ gacchati.|| ||

Saññañce nānuseti.|| ||

Na taṃ anumīyati.|| ||

Yaṃ nānumīyati.|| ||

Na tena saṃkhaṃ gacchati.|| ||

Saṃkhare ce nānuseti.|| ||

Na taṃ anumīyati.|| ||

Yaṃ nānumīyati.|| ||

Na tena saṃkhaṃ gacchati,||
viññāṇañce nānuseti.|| ||

Na taṃ anumīyati.|| ||

Yaṃ nānumīyati.|| ||

Na tena saṃkhaṃ gacchati,||
imassa kho bhikkhu,||
mayā saṃkhitte na bhāsitassa evaṃ vitthārena attho daṭṭhabboti.|| ||

Atha kho so bhikkhu,||
Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass'eva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,||
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭh'eva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi,||
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi,||
aññataro ca pana so bhikkhu arahataṃ ahosī ti.|| ||


Source

obo.genaud.net