Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Dutiya Upādāparitassanā Suttaṃ (2)

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
ThatLuang Stupa.jpg
Ordin tion2.JPG
Afffffbrain.jpg
Statue 02.jpg
3vcx.jpeg
BaKvbuH.jpg
3d-x0.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 8
Dutiya Upādāparitassanā Suttaṃ (2)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ -|| ||

Upādāparitassanañca vo bhikkhave,||
desissāmi,||
anupādā aparitassanañca.|| ||

Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti.|| ||

Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

Kathañ ca bhikkhave,||
upādāparitassanā hoti:|| ||

Idha,||
bhikkhave,,||
assutavā puthujjano rūpaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Vedanaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ vedanaṃ vipariṇamati,||
aññathā hoti,||
tassa vedanāvipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saññaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ saññaṃ vipariṇamati,||
aññathā hoti,||
tassa saññāvipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saṃkhāre "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ saṃkhāre vipariṇamati,||
aññathā hoti,||
tassa saṃkhāravipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Viññāṇaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti,||
tassa viññāṇavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Evaṃ kho bhikkhave,||
upadāparitassanā hoti.|| ||

Kathañ ca bhikkhave,||
anupādāaparitassanā hoti:|| ||

Idha, bhikkhave,||
sutavā āriyasāvako rūpaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti.samanupassati.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Vedanaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa Taṃ vedanaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa vedanāvipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[019] idha bhikkhave,||
Sutavā āriyasāvako vedanaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa taṃ vedanaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa vedanāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saññaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa taṃ saññaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa saññāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā. Saṃkhāre "n'etaṃ mama,||
neso 'hamasmi na me so attā" ti.|| ||

Samanupassati, tassa saṃkhāravipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Viññāṇaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa Viññāṇavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Evaṃ kho bhikkhave,||
anupādāaparitassanā hotī ti.|| ||


Source

obo.genaud.net