Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Hāliddikāni Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Ter center.jpg
06sd.jpg
Bbvb-u.jpg
Bjtk090a.jpg
870 n.jpg
Schubring 001.jpg
Ge017.jpg
3 35711.jpg
The-buddha.jpeg
3cb96dbdf.jpg
Goddess ganga ee18.jpg
Ekajati th 2 500 720.jpg
Ad102.jpg
12fg n.jpg
Naropa.jpg
5u8907.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 3
Hāliddikāni Suttaṃ (1)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Avantīsu viharati kuraraghare papāte pabbate.|| ||

Atha kho hāliddikāni gahapati yenāyasmā mahākaccano ten'upasaŋkami.|| ||

Upasaŋkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etad avoca vuttamidaṃ bhante,||
Bhagavatā aṭṭhakavaggiye Māgandiya pañhe -|| ||

'Okaṃ pahāya aniketasārī ||
Gāme akubbaṃ muni satthavāni, ||
Kāmehi ritto apurekkharāno ||
Kathaṃ na viggayha janena kayirā" ti. || ||



Imassa nu kho bhante,||
Bhagavatā saŋkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti?|| ||

Rūpadhātu kho gahapati,||
viññāṇassa oko.|| ||

Rūpadhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati.|| ||

Vedanādhātu kho gahapati viññāṇassa oko,||
vedanādhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati.|| ||

[010] saññādhātu kho gahapati,||
viññāṇassa oko,||
saññādhāturāgavinibaddhañca pana viññāṇaṃ okasārī'ti vuccati.|| ||

Saṃkhāradhātu kho gahapati,||
viññāṇassa oko.|| ||

Saṃkhāradhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati.|| ||

Evaṃ kho gahapati,||
okasārī hoti.|| ||

Kathañ ca gahapati,||
anokasārī hoti: rūpadhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upayūpādānā2 cetaso adhiṭṭhānābhinivesānusayā,||
te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato anokasārīti vuccati.|| ||

Vedanādhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā,||
te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā tthāgato anokasārīti vuccati.|| ||

Saññādhātuyā kho gahapati,||
yo chando yo rāgo yā nnadi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā,||
te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato anokasārīti vuccati.|| ||

Saṃkhāradhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā,||
te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato anokasārīti vuccati.|| ||

Viññaṇadhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā,||
te Tathāgatassa pahīnā ucchinnamūlā talāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā tasmā Tathāgato anokasārīti vuccati.|| ||

Evaṃ kho gahapati,||
anokasārī hoti.|| ||

Kathañ ca gahapati,||
niketasārī hoti: rūpanimittaniketavisāravinibandhā kho gahapati,||
niketasārīti vuccati.|| ||

Saddanimittaniketavisāravinibandhā kho gahapati,||
niketasārīti vuccati.|| ||

Gandhanimittaniketavisāravinibandhā kho gahapati,||
niketasārīti vuccati.|| ||

Rasanimittaniketavisāravinibandhā kho gahapati,||
niketasārīti vuccati.|| ||

Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati,||
niketasārīti vuccati.|| ||

Dhammanimittaniketavisāravinibandhā kho gahapati,||
niketasārīti vuccati.|| ||

Evaṃ kho gahapati,||
niketasārī hoti.|| ||

Kathañ ca gahapati,||
aniketasārī hoti: rūpanimittaniketavisāravinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato aniketasārīti vuccati.|| ||

Saddanimittaniketavisāravinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato aniketasārīti vuccati.|| ||

Gandhanimittaniketavisāravinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato aniketasārīti vuccati.|| ||

Rasanimittaniketavisāravinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato aniketasārīti vuccati.|| ||

Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato aniketasārīti vuccati.|| ||

Dhammanimittaniketavisāravinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā [011] āyatiṃ anuppādadhammā.|| ||

Tasmā Tathāgato aniketasārīti vuccati.|| ||

Evaṃ kho gahapati,||
aniketasārī hoti.|| ||

Kathañ ca gahapati,||
gāme santhavajāto hoti: idha gahapati ekacco gihīhi saṃsaṭṭho1 viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito.|| ||

Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati.|| ||

Evaṃ kho gahapati gāme santhavajāto hoti.|| ||

Kathañ ca gahapati,||
gāme na santhavajāto hoti: idha gahapati ekacco gihīhi asaṃsaṭṭho2 viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito.|| ||

Uppannesu kiccakaraṇīyesu attanā voyogaṃ3,||
āpajjati.|| ||

Evaṃ kho gahapati gāme na santhavajāto hoti.|| ||

Kathañ ca gahapati,||
kāmehi aritto hoti: idha gahapati,||
ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.|| ||

Evaṃ kho gahapati kāmehi aritto hoti.|| ||

Kathañ ca gahapati,||
kāmehi ritto hoti?|| ||

Idha gahapati ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.|| ||

Evaṃ kho gahapati kāmehi ritto hoti.|| ||

Kathañ ca gahapati,||
purekkharāno hoti?|| ||

Idha gahapati ekaccassa Evaṃ hoti: evaṃrūpo siyaṃ anāgatam addhānaṃ,||
evaṃvedano siyaṃ anāgatam addhānaṃ,||
evaṃsañño4 siyaṃ anāgatam addhānaṃ,||
evaṃsaŋakhāro siyaṃ anāgatam addhānaṃ,||
evaṃviññāṇo siyaṃ anāgatam addhānanti.|| ||

Evaṃ kho gahapati,||
purekkharāno hoti.|| ||

Kathañ ca gahapati,||
apurekkharāno hoti?|| ||

Idha gahapati ekaccassa evaṃ na hoti evaṃrūpo siyaṃ anāgatam addhānaṃ,||
evaṃvedano siyaṃ anāgatam addhānaṃ,||
evaṃsaññi siyaṃ anāgatam addhānaṃ,||
evaṃ saṃkhāro siyaṃ anāgatam addhānaṃ,||
evaṃ [012] viññāṇo siyaṃ anāgatam addhānaṃ,||
evaṃ kho gahapati apurekkharāno hoti.|| ||

Kathañ ca gahapati,||
kathaṃ viggayha janena kattā hoti?|| ||

Idha gahapati,||
ekacco evarūpaṃ kathaṃ kattā hoti:||
na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi aham asmi sammāpaṭipanno.|| ||

Pure vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca.|| ||

Sahitaṃ me asahitaṃ te.|| ||

Āviciṇṇan te viparāvattaṃ.|| ||

Āropito te vādo.|| ||

Cara vādappamokkhāya niggahitosi.|| ||

Nibbeṭhehi vā sace pahosī" ti,||
evaṃ kho gahapati,||
kathaṃ viggayha janena kattā hoti.|| ||

Kathañ ca gahapati,||
kathaṃ na viggayha janena kattā hoti?|| ||

Idha gahapati,||
ekacco na evarūpiṃ kathaṃ kattā hoti:||
na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi aham asmi sammā paṭipanno.|| ||

Pure vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
sahitaṃ me asahitaṃ te,||
āciṇṇaṃ te viparāvattaṃ āropito te vādo,||
cara vādappamokkhāya niggahitosi.|| ||

Nibbeṭhehi vā sace pahosī" ti,||
evaṃ kho gahapati,||
kathaṃ na viggayha janena kattā hoti.|| ||

Iti gahapati,||
yaṃ taṃ vuttaṃ Bhagavatā aṭṭhakavaggiye Māgandiyapañhe|| ||

"Okaṃ pahāya aniketasārī ||

Gāme akubbaṃ muni satthavāni ||

Kāmehi ritto apurekkharāno ||

Kathaṃ na viggayha janena kayirāti." || ||



Imassa kho gahapati,||
Bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.|| ||

Source

obo.genaud.net