Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Jinacaritaṁ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search




The Life of the Victorious Buddha

(Buddha-Dīpaṅkarakathā)

The Story of Buddha Dīpaṅkara



taṁ ajjhogayha so dhīro sahassakkhena māpite

disvā isiparikkhāre paṇṇasālavare tahiṁ [32]


So Dhīro taṁ ajjhogayha, tahiṁ Sahassa-Akkhena māpite paṇṇa-sāla-vare isi-parikkhāre disvā,

That Hero, after entering into that (region), and seeing there the requisites for a sage inside an excellent leaf-hut that had been made by (Sakka) the Thousand-Eyed One,


isivesaṁ gahetvāna viharanto samāhito

sattāhabbhantare pañca-abhiññāṭṭhavidhā pi ca [33]


uppādetvā samāpattisukheneva tapodhano

nabhasā divasekasmiṁ gacchanto janataṁ isi [34]

isi-vesaṁ gahetvāna, satta-āha-abbhantare pañca-abhiññā-aṭṭha-vidhā pi ca samāpatti-sukhena-eva uppādetvā, viharanto samāhito. Tapo-Dhano Isi divasa-ekasmiṁ nabhasā gacchanto janataṁ,

and taking the sage's dress, after making the five deep knowledges 01 and also the eightfold blissful attainments 02 arise within seven days, lived concentrated. One day when the Sage, the Great Ascetic, was flying through the air,


sodhentam-añjasaṁ disvā otaritvā nabhā tahiṁ

iti taṁ janataṁ pucchi kasmā sodhetha añjasaṁ [35]

añjasaṁ sodhentaṁ disvā, nabhā tahiṁ otaritvā: “Kasmā añjasaṁ sodhetha?” iti taṁ janataṁ pucchi.

after seeing people clearing the road, and descending from the sky, he asked the people: “Why do you clear the road?”


sumedha tvaṁ na jānāsi dīpaṅkaratathāgato

sambodhim-uttamaṁ patvā dhammacakkam-anuttaraṁ [36]

pavattetvāna lokassa karonto dhammasaṅgahaṁ

rammaṁ rammapuraṁ patvā vasatīha sudassane [37]

Sumedha tvaṁ na jānāsi? Dīpaṅkara-Tathāgato uttamaṁ Sambodhiṁ patvā, anuttaraṁ Dhamma-Cakkaṁ pavattetvāna, lokassa Dhamma-saṅgahaṁ karonto, rammaṁ Ramma-puraṁ patvā, iha Sudassane vasati.

“Do you not know, Sumedha? Dīpaṅkara, 03 the Realised One, after attaining supreme Awakening and setting rolling the unsurpassed Dhamma Wheel, while giving the Dhamma-collection to the world, after coming to our fair city of Ramma, 04 is residing here in the Sudassana (Monastery).


bhikkhūsatasahassehi catūhi vimalehi taṁ

nimantayimha dānena mayaṁ lokekanāyakaṁ [38]

Mayaṁ vimalehi catūhi bhikkhu-sata-sahassehi Loka-Eka-Nāyakaṁ taṁ dānena nimantayimha.

We have invited that Sole Leader of the World, with four hundred thousand pure monks, for alms.


tassa āgamanatthāya maggaṁ sodhema cakkhuma

iti sotassa so tassa sukhaṁ dento janobravi [39]

Cakkhuma! Tassa āgamana-atthāya maggaṁ sodhema,” iti tassa sotassa sukhaṁ dento so jano abravi.

Visionary One! We are clearing the path for his arrival," so the people spoke, giving pleasure to his ears.


buddho ti vacanaṁ sutvā pītiyodaggamānaso

sakabhāvena saṇṭhātuṁ neva sakkhi guṇākaro [40]

Pītiyā-udagga-mānaso Guṇa-Ākaro, “Buddho” ti vacanaṁ sutvā, saka-bhāvena saṇṭhātuṁ na-eva sakkhi.

His mind upraised with joy, that Mine of Virtue, having heard the wordBuddha”, was not able to restrain his emotion.


tenāraddhañjasā dhīro yācitvāna padesakaṁ

labhitvā visamaṁ ṭhānaṁ samaṁ kātuṁ samārabhi [41]

Tena Dhīro āraddha-añjasā padesakaṁ yācitvāna, visamaṁ ṭhānaṁ labhitvā, samaṁ kātuṁ samārabhi.

Therefore the Hero after begging for a small section of the road, and receiving an uneven spot, began to even it out.


nālaṅkate yeva tahiṁ padese

lokekanātho sanarāmarehi

sampūjito lokahito mahesi

vasīhi saddhiṁ paṭipajji maggaṁ [42]


Tahiṁ padese na-alaṅkate, yeva sa-nara-amarehi sampūjito Loka-Eka-Nātho Loka-Hito Mahesi vasīhi saddhiṁ maggaṁ paṭipajji,

But before that place was prepared, the Sole Protector of the World, who is worshipped by men and gods, 05 the Benefitter of the World, the Great Seer, entered the path along with the restrained ones, 06


chabbaṇṇaraṁsijālehi pajjalantaṁ tathāgataṁ

āgacchantaṁ tahiṁ disvā modamāno vicintayi [43]

tahiṁ āgacchantaṁ chaḷ-vaṇṇa-raṁsi-jālehi pajjalantaṁ Tathāgataṁ disvā, modamāno vicintayi:

having seen the Realised One with his bright six coloured halo blazing forth entering that place, rejoicing he thought:


yan-nūnimassa dhīrassa setuṁ katvāna kaddame

sakattānaṁ nipajjeyyaṁ sasaṅghassa mahesino [44]


“Yaṁ nūna imassa Dhīrassa sa-Saṅghassa Mahesino saka-attānaṁ setuṁ katvāna kaddame nipajjeyyaṁ?”

“What if I were to lie down in the mud, having made a bridge of my very self for that Hero, that Great Seer, together with his Saṅgha?”


dīgharattam-alaṁ taṁ me hitāya ca sukhāya ca

iccevaṁ cintayitvāna nipanno so jinaṅkuro [45]


“Taṁ me dīgha-rattaṁ hitāya ca sukhāya ca alaṁ” iti-evaṁ cintayitvāna, so Jina-Aṅkuro nipanno.

Having realised thus: “That will be sufficient for my benefit and happiness for a long time”, the Budding Victor lay down.




Source

https://www.ancient-buddhist-texts.net/Texts-and-Translations/Jinacaritam-Victorious-Buddha/04-Buddha-Dipankara.htm