Academia.eduAcademia.edu
Mahapratisara vidyarajni Page 1 of 13 Mahapratisara vidyarajni (= Mp) Based on the edition by Yutaka Iwamoto. Mahāpratisarā Pañcarakṣā II, Kyoto 1937 (Beiträge zur Indologie, 3). Input by Klaus Wille (Göttingen) BOLD for pagination of Iwamoto's edition THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: multibyte sequence: long a ā long A Ā long i ī long I Ī long u ū long U Ū vocalic r ṛ vocalic R Ṛ long vocalic r ṝ vocalic l ḷ long vocalic l ḹ velar n ṅ velar N Ṅ palatal n ñ palatal N Ñ retroflex t ṭ retroflex T Ṭ retroflex d ḍ retroflex D Ḍ retroflex n ṇ retroflex N Ṇ palatal s ś palatal S Ś retroflex s ṣ retroflex S Ṣ anusvara ṃ visarga ḥ long e ē long o ō l underbar ḻ r underbar ṟ n underbar ṉ k underbar ḵ t underbar ṯ Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 2 of 13 www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf Mahāpratisarā vidyārājñī namo bhagavatyai āryamahāpratisarāyai / namaḥ samyaksaṃbudhebhyaḥ // evaṃ mayā śrutam ekasmin samaye bhagavān vajrameruśikharakuṭāgāre viharati sma / mahāvajrasamādhibhūmipratisthāne mahāvajrakalpavṛkṣasamalaṃkṛte / mahāvajrapuṣkiriṇīratnapadmaprabhodbhāsite / mahāvajravālikāsaṃskṛtabhūmibhāge / mahāvajrādhiṣṭhāne / mahāvajramaṇḍalamāḍe / śakrasya devānām indrasya bhavane / mahāvajrasiṃhāsanakoṭīniyutaśatasahasravirājite / dharmadeśanāpratibhānaprātihāryasamanvāgate / sarvabuddhādhiṣṭhānādhiṣṭhite sarvadharmasamatāpraveśe sarvajñatāniryāte / caturaśītibhir bodhisatvakoṭīniyutaśatasahasraiḥ sārdham / sarvair ekajātibhir avaivartikair anuttarāyāṃ samyaksaṃbodhau mahāsthāmaprāptair mahāvajravimokṣasamādhibuddhakṣetravikurvaṇamahāprātihāryasaṃdarśakaiḥ / ekacitrakṣaṇabhavamuhūrtasarvasatvacittacaritānupraveśavicitramadhurodāragambhīradharmadeśanāpratibhānaprātihāryasaṃdarśakair anekabuddhakṣetratathāgatamahāpūjameghārcanāvimokṣamukhadhāraṇīsamādhivaśitābhijñāvaeṇikabodhyaṅgamārgabhūmipāramitopāyakauśalyasaṃgrahavastramah tadyathā / vajragarbheṇa ca bodhisatvena mahāsatvena / vajranetreṇa ca / vajragātreṇa ca / vajramatinā ca / vajrahastena ca / vajrasaṃhatena ca / vajranārāyaṇena ca / vajravikurvitena ca / vajrakūtena ca / vajrarāśinā ca / vajrāṅkuśena ca / suvajreṇa ca / vajrasenena ca / vajraketunā ca bodhisatvena mahāsatvena // evaṃ pramukhair bodhisatvakoṭīniyutaśatasahasraiḥ sārdhaṃ saṃbahulaiś ca mahāśrāvakaiḥ sarvair arhadbhir kṣīṇāsravair ucchinnabhavasaṃyojanaiḥ (Mp_2) samyagājñāsuvimuktacittaiḥ suvimuktaprajñair acintyasamādhibalaprātihāryavikurvaṇamahāsthāmaprāptair asaṅgajñānadarśibhiḥ / sarvair vigatamalair nidagdhasaṃkleśavāsanābījaiḥ // yadutāyuṣmatā ca śāradvatīputreṇa / āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa / āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / āyuṣmatā ca mahāmaudgalyāyanena / āyuṣmatā ca cundena / āyuṣmatā ca nandena / āyuṣmatā ca sunandena / āyuṣmatā ca kāśyapena / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca nandīkāśyapena / āyuṣmatā coruvilvākāśyapena / āyuṣmatā ca gayākāśyapena // evaṃ pramukhaiḥ saṃbahulair mahāśrāvakaiḥ sārdhaṃ maheśvaradevaputrapramukhaiś cāsaṃkhyeyair aparimāṇair anabhilāṣyānabhilāṣyaiḥ śuddhāvāsakayikair devaputraiḥ // brahmaṇā ca sahāpatinā / brahmakāyikadevaputrapramukhair devaputraiḥ / suyāmena ca devaputreṇa / suyāmakāyikadevaputraparivāreṇa / saṃtuṣitena ca devaputraparivāreṇa / nirmāṇaratinā ca / paranirmitavaśavartinā ca / śakreṇa ca devānām indreṇa / sarvadevaputraparivāreṇa // vemacitriṇā cāsurendreṇa / balinā ca / prahlādena ca / rāhunā ca / vairocanena ca / subāhunā ca / evaṃ pramukhair aparimitāprameyāsaṃkhyeyair asurendraiḥ // sāgareṇa ca nāgarājena / takṣakena ca / vāsukinā cā / śaṅkhapālena ca / karkoṭakena ca / padmena ca / mahāpadmena ca / evaṃ pramukhair aparimitāprameyāsaṃkhyeyair nāgarājaiḥ // drumeṇa ca kinnararājena / anekakinnaraparivāreṇa // pañcaśikhena ca gandharvarājena / anekagandharvarājaparivāreṇa ca // sarvārthasiddhena ca vidyādhararājena / anekavidyādhararājaparivāreṇa // (Mp_3) suparṇākṣeṇa ca garuḍarājena / anekagaruḍarājaparivāreṇa // vaiśramaṇena ca / māṇibhadreṇa ca / pūrṇabhadreṇa ca / pāñcikena ca yakṣarājena / anekayakṣarājaparivāreṇa // hārītyā ca pañcaputraśataparivārayā / saptabhiś ca lokamātṛbhiḥ / saptabhiś ca mahārākṣasībhiḥ saptabhiś ca maharṣivaraiḥ / antarīkṣacaraiś ca sarvanakṣatragrahadevataiḥ / digbhiś ca vidigbhiś ca / pṛthivyā ca sarasvatyā ca / bhūtaiś ca vighnaiś ca vināyakaiś ca pretabhūtamaharddhikaiḥ / sarvaiś ca parvatarājaiḥ / varuṇena ca lokapālena / sarvasamudradevatāparivāreṇa / virūḍhakena ca virūpākṣeṇa ca daṇḍapāṇinā ca / naigutena ca / jātavedasā ca / saptabhiś ca mahāvāyubhiḥ / īśānena ca sapatnikena / anekagaṇakoṭīniyutaśatasahasraparivāreṇa // nārāyaṇena ca saparivāreṇa / dantakena ca dāmakena ca lohakena ca mohakena ca / mahāgaṇapatinā ca / megholkena ca / vināyakendreṇa ca / anekavighnavināyakaparivāreṇa // ṣaṣṭyā ca koṭagiryā ca catasṛbhiś ca bhaginībhiḥ sabhrātṛkābhiḥ // vajrāṅkuśyā ca / vajraśaṅkarayā ca / catuḥṣaṣṭibhiś ca vajrahūtībhiḥ / vajrasenena ca subāhunā ca / mūrdhaṭakena ca / anekavajrakulaparivāreṇa // file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 3 of 13 tad anyaiś ca buddhadharmasaṃghābhiprasannaiḥ / aparimitāprameyāsaṃkhyeyair devanāgayakṣagandharvāsuragaruḍakinnaramahoragabhūtapretapiśāconmārdāpasmārasādhyasāhillakoṣṭarakaiḥ // sūryeṇa ca devaputreṇa / candreṇa ca devaputreṇa / sucandreṇa ca devaputreṇa / sandhyayā ca devatayā / uṣasā ca devatayā / sarvaiś ca gantubhiḥ / rodasinyā ca devatayā / prajāpatyā ca devatayā sārdham // ity api ca bhagavān supravartitadharmacakraḥ supariniṣṭhitabuddhakāryaḥ suparipūrṇapuṇyajñānasaṃbhāraḥ suparigṛhītasarvajñatāmahābodhipāramitābhūmilābhojjvalitadvātriṃśatmahāpuruṣalakṣaṇālaṃkṛtaśarīraś (Mp_4) caturaśītyanuvyañjanavirājitaḥ sarvāṅgāvayavaśobhaḥ sarvasatvānavalokitamūrdhānirjitaḥ sarvamārakarmakovidaḥ sarvasatvajñānapañcavidhacakṣuḥ sarvākāravaropetaḥ sarvajñajñānasamanvāgataḥ sarvabuddhadharmasamanvāgataḥ / sarvamāraparapramādikugaṇigaṇapramathana udgatakīrtiśabdaśloka ārṣabhasiṃhanādaṃnadī samucchinnāvidyāndhakāro 'saṃkhyeyāparimāṇakoṭīniyutaśatasahasradānaśīlakṣāntivīryadhyānaprajñopāyabalapraṇidhānapāramitāduṣkaracaryāvinivartitadvātriṃśatmahāpuruṣalakṣaṇacatura mahāvajraratnapadmagarbhasiṃhāsane niṣaṇṇaḥ / anekavajraratnavedikāsaṃskṛtapādapīṭhasupratiṣṭhite / anekavajraratnamakaramukhodgīrṇalohitamuktāvalīnibaddhagandhāyake / anekavajraratnamuktakiṅkiṇījālakalukalonnādite / anekavajraratnakarṇikāvilagnakarketanamahākarketanendranīlapuṣparāgaraśmijālāvabhāsitasamantaprasādike / anekavajraratnaśalākāvibhūṣitoddaṇḍātapatrakoṭīniyutaśatasahasrakṛtacchāyāparikare / anekakalpavṛṣadrumopaśobhitavistāre sumerumātre vajraratnapadmāsane niṣaṇṇaḥ / kāñcanaparvatarāja iva śriyā jvalanasūryasahasrābhir ekaprabhāmaṇḍalavirājita bhūmibhāgaḥ / suparipūrṇacandramaṇḍala iva sarvalokapriyadarśano mahākalpavṛkṣa iva buddhadharmaiḥ saṃkusumito dharmaṃ deśayati sma // ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma // atha khalu bhagavān mūrdhna ūrṇakeśāt sarvabuddhasaṃdarśanaṃ nāma raśmijālaṃ pramuñcati sma / tena ca raśmijvālenāyaṃ trisāhasramahāsāhasralokadhātur avabhāsitaḥ / sphuṭīkṛto 'bhūt / yāvanti ca gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni ca sarvāṇi tenāvabhāsena sphuṭīkṛtāny avabhāsitāny abhūvan / ye ca teṣu buddhakṣetreṣu buddhā bhagavanto 'nekasiṃhāsanakoṭīniyutaśatasahasravyūhakūṭāgāravimāneṣu dharmaṃ darśayati sma / sārdhaṃ (Mp_5) mahāśrāvakair bodhisatvair bhikṣubhikṣuṇyupāsakopāsikābhir devanāgayakṣagandharvāsuragaruḍakinnaramahoragaiḥ sārdham // atha khalu bhagavāṃs tāṃ vistīrṇāṃ pariṣadām āmantrayate sma // athāto mahāpratisarāṃ mahāvidyāṃ pravakṣāmi sarvasatvānukampayā / dhāraṇī duṣkṛtasyaiva sarvaduṣṭapramardanī / yasyāśravaṇamātreṇa pāpā gacchanti saṃkṣayam // sukhadā sarvasatvānāṃ sarvavyādhipramocanī / kāruṇyāt sarvasatvānāṃ lokanāthena bhāṣitā // paritrāṇāya sarveṣāṃ dehināṃ pāpakāriṇām / anayā kṛtarakṣas tu praviśed asurālayam // aḍakavatīṃ tathā gacched yakṣāṇām ālayaṃ bhuvi / bhūtanāgapiśācānāṃ yuddhe bhairavadāruṇe // adhṛṣyaḥ sarvaśatrūṇāṃ sarvabhūtagaṇair api / grahā sarve vinaśyanti nāma grahaṇakīrtanaiḥ // skandhonmādā apasmārāḥ piśācā ḍākiṇīgrahāḥ / ojobhakṣā mahātejā hiṃsante mānuṣīprajām // te sarve stambhitā bhonti pratisarāyās tu tejasā / paracakrā vinaśyanti kākhordā ye ca dāruṇāḥ // mantrakarmā na bādhante mūlakarmāc ca mucyate / na viṣaṃ na garaṃ nāgnir na śastraṃ naiva codakam // aśanir vidyutaś caiva kālavāyur na bādhate / sarvaśatrūn pramathnāti vidyārājño hi tejasā // upasargā vinaśyanti vyādhayo na bhavanty api / sarve 'rthās tasya sidhyanti jayaṃ prāpnoti nityaśaḥ // yaḥ kaścid dhārayed vidyāṃ kaṇṭhe bāhau ca nityaśaḥ / tasya sarvāṇi kāryāṇi sidhyante nātra saṃśayaḥ // nityaṃ rakṣanti devendrā nāgarājās tathaiva ca / bodhisatvā mahāvīryā buddhāḥ pratyekanāyakāḥ // (Mp_6) śrāvakāḥ sarvabuddhānāṃ vidyādevyo mahābalāḥ / rakṣāṃ kurvanti satataṃ pratisarādhārakasya vai // vajrapāṇiś ca yakṣendro rājānaś caturas tathā / tasya rakṣāṃ kariṣyanti divā rātrau na saṃśayaḥ // śakraś ca trideśaiḥ sārdhaṃ brahmā viṣṇur maheśvarāḥ / nandikeśo mahākālaḥ kārtikeyo gaṇeśvaraḥ // sarve mātṛgaṇās tasya tathānye mārakāyikāḥ / ṛṣayaś ca mahātejā devāś caiva maharddhikāḥ // nityaṃ rakṣāṃ kariṣyanti pratisarādhārakasya vai / buddhāś caiva mahātmāno vidyādevyo mahābalāḥ // mahāvīryā mahātejā mahābalaparākramāḥ / māmakī bhṛkuṭī caiva tārādevī tathāṅkuśī // file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 4 of 13 vajrasaṃkalayā śvetā mahāśvetā tathaiva ca / mahākālī ca dūtyaś ca vajradūtyas tathāparāḥ // supāśī vajrapāśī ca cakrapāṇir mahābalāḥ / vajramālā mahāvidyā tathaivāmṛtakuṇḍaliḥ // aparājitā mahādevī kālakarṇī mahābalāḥ / tathā dhanyā mahābhāgā padmakuṇḍalir eva ca // puṣpadantī maṇicūḍā svarṇakeśī ca piṅgalā / mahātejā mahādevī dhanyā ca vidyunmālinī // rākṣasy aikajaṭā caiva buddhākṣitikanāyikā / kāpālinī mahābhāgā dhanyā laṅkeśvarī tathā // anyāś ca bahavo vidyāsatvānugrahakārikāḥ / tasya rakṣāṃ kariṣyanti yasya vidyā kare sthitā // hārītī pāñcikaś caiva śaṅkhinī kūṭadantinī / śrīdevī sarasvatī caiva taṃ rakṣanti sadānugāḥ // mahāpratisarām etāṃ yā strī dhārayate sadā / sarvasiddhir bhavet tasyāḥ putragarbhā nityaśaḥ // sukhaṃ garbhāṇi vardhante sukhaṃ prasūyati gurviṇī / vyādhayaś cāpi naśyanti sarvapāpā na saṃśayaḥ // (Mp_7) puṇyavān balavān nityaṃ dhanadhānyaṃ pravardhate / ādeyavacanaś cāpi pūjanīyo bhaviṣyati // śucir dvārayate yas tu striyo vā puruṣo 'tha vā / sa bhavet sarvasatvānāṃ mokṣanāthe samudayataḥ // sukhitaś ca bhaven nityaṃ sarvavyādhivivarjitam // rājāno vaśagās tasya sāntaḥpuramahājanāḥ // nityaṃ ca jvalate lakṣmyā puṇyarāśir vivardhate / sarvakalpās tasya sidhyanti praviṣṭaḥ sarvamaṇḍale // sarvatra samayajño 'sau jinasya vacanaṃ yathā / duḥsvapnā na prabādhante sarvapāpaharīparāḥ // kilbiṣāś caiva naśyanti pratyamitrās tathaiva ca / sarvagrahavināśārthaṃ bhāṣitā jñānamaheśvaraiḥ // sarvakāmaṃgamā hy eṣā bhāvayed yas tu nityaśaḥ / tad idānīṃ pravakṣāmi bhūtasaṃghā śṛṇontu me // namo buddhāya / namo dharmāya / namo saṃghāya / namaḥ sarvatathāgatānāṃ namo namaḥ / namaḥ sarvabuddhabodhisatvadharmasaṃghebhyaḥ // tadyathā / oṃ vipulagarbhe / vimali jayagarbhe / oṃ vipulavimale / vimalagarbhe vajrajvālāgarbhe gatigahane / gagane / gaganaviśodhani / sarvapāpaviśodhani / oṃ guṇavati gaganavicāriṇi / gagariṇi 2 giri 2 giriṇi 2 gamari 2 gaha 2 gargāri 2 gagari 2 gaṃbhari 2 gabhi 2 gahi 2 gamani 2 gare 2 guru 2 gubha 2 guha 2 guruṇicale / guhaṇi 2 guruṇe 2 culu 2 gucile 2 jaya vijaya 2 / sarvabhayavigate / sarvagarbhasaṃrakṣaṇi / śiri 2 tiri 2 miri 2 ghiri 2 samantākarṣaṇi / sarvaśatrupramathani / rakṣa 2 māṃ sarvasatvān sarvabhayebhyaḥ sarvopadravebhyaḥ sarvavyādhibhyaḥ / ciri 2 viri 2 dhiri 2 vigatāvaraṇe / viśodhani / vividhāvaraṇavināśani / muri 2 muci 2 muli 2 cili 2 kili 2 mili 2 kamale vimale / jaye vijaye jayāvahe / jayavati viśeṣavati / bhagavati ratnamukuṭamālādhari / bahuvividhavicitraveśadhāriṇi / bhagavati mahāvidyādevi rakṣa 2 (Mp_8) māṃ saparivāraṃ sarvasatvāṃś ca samantān sarvapāpaviśodhani / huru 2 muru 2 rakṣa 2 māṃ sarvasatvāṃś cānāthān atrāṇān aparāyaṇāt primocya sarvaduḥkhebhyaḥ caṇḍe 2 caṇḍi 2 caṇḍini 2 vegavati 2 sarvaduṣṭanivāriṇi / vijayavāhiṇi / huru 2 muru 2 curu 2 turu 2 āyuḥpālani suravarapramathani / sarvadevagaṇapūjite / cili 2 dhili 2 samantāvalokite / prabhe 2 suprabhe / suprabhaviśuddhe sarvapāpaviśodhani / dhuru 2 dharaṇidhare dhara 2 sumu 2 musu 2 rurucale cālaya sarvaduṣṭān pūraya me sarvapāpaviśuddhe āśāṃ śrīvasudhare jayakamale / kṣiṇi 2 varadāṃkuśe / oṃ padmaviśuddhe / śodhaya 2 śuddhe 2 bhara 2 bhiri 2 bhuru 2 maṅgalaviśuddhe / pavitramukhi / khaṅgini 2 khara 2 jvalitaśikhare / samantāvalokitaprabhe / suprabhaviśuddhe / samantaprasāritāvabhāsaśuddhe / jvala 2 sarvadevasamākarṣaṇi / satyaprate / oṃ hrītraṃ tara 2 tāraya 2 māṃ sarvasatvāṃś ca nāgavilokite / lahu 2 hulu 2 hutu 2 turu 2 kiṇi 2 kṣiṇi 2 huni 2 sarvagrahabhakṣaṇi / piṅgale 2 muru 2 mucu 2 musu 2 musuri rate / tara 2 nāgavalokite / tāraya bhagavati atha mahādāruṇabhayebhyaḥ / sarvatra samantena vajraprākāravajrapāśabandhena vajrajvālāviśuddhe / bhuri 2 bhagavati garbhasaṃśodhani / kukṣisaṃpūraṇi / jvala 2 cala 2 jvālani / varṣantu devaḥ samantena divyodakena amṛtavarṣaṇi devatāvatāraṇi / abhiṣiñcantu māṃ sugatavaravacanāmṛtavaravapuṣe rakṣa 2 māṃ sarvatra sarvadā / sarvabhayebhyaḥ sarvopadravebhyaḥ sarvopasargebhyaḥ sarvavyādhibhyaḥ sarvaduṣṭabhayabhītebhyaḥ sarvakalikalahavigrahavivādaduḥsvapnadurnimittāmaṅgalapāpaviśodhani sarvayakṣarākṣasanāgavidāraṇi / cala 2 balavati / jaya 2 vijaya 2 jayatu sarvatra sarvakālaṃ sidhyantu me / iyaṃ vidyā sādhaya maṇḍalaṃ ghāṭaya vighnān / jaya 2 siddhe 2 sidhya 2 budhya 2 pūraya 2 pūraṇi 2 pūraya me āśāṃ sarvavidyodgatamūrte / jayottari jayakari jayavati / tiṣṭha 2 bhagavati samayam anupālaya sarvatathāgatahṛdayaśuddhe vyavalokaya māṃ saparivāraṃ sarvasatvāṃś (Mp_9) cātha mahādāruṇabhayeṣu sarvāsāṃ paripūraya trāyasva mahābhayebhyaḥ / sara 2 prasara 2 sarvāvaraṇaviśodhani samantākāramaṇḍalaviśuddhe / vigate 2 vigatamale / sarvamalaviśodhani / sarvāmaṅgalaviśuddhe / sarvāmaṅgalaviśodhani / kṣiṇi 2 sarvapāpaviśuddhe / malavigate / jayavati tejovati vajravati trailokyādhiṣṭhite svāhā // sarvatathāgatamūrdhābhiṣikte svāhā // sarvabuddhabodhisatvābhiṣikte svāhā // sarvatathāgatahṛdayaviśuddhe svāhā // sarvatathāgatābhiṣikte svāhā // sarvatathāgatahṛdayādhiṣṭhitahṛdaye svāhā // sarvatathāgatahṛdayasiddhe svāhā // file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 5 of 13 indre indravati indravyavalokite / brahme brahmādhyuṣite svāhā // viṣṇunamaskṛte svāhā / maheśvaravanditapūjitāyai svāhā // vajradhara vajrapāṇibalavīryādhiṣṭhite svāhā // dhṛtarāṣṭrāye svāhā / virūḍhakāya svāhā / virūpākṣāya svāhā / vaiśramaṇāya svāhā / caturmahārājanamaskṛtāya svāhā // yamāya svāhā / yamapūjitanamaskṛtāya svāhā // varuṇāya svāhā / mārutāya svāhā / mahāmārutāya svāhā / agnaye svāhā / vāyave svāhā // nāgavilokitāya svāhā / devagaṇebhyaḥ svāhā / nāgagaṇebhyaḥ svāhā / yakṣagaṇebhyaḥ svāhā / rākṣasagaṇebhyaḥ svāhā / gandharvagaṇebhyaḥ svāhā / asuragaṇebhyaḥ svāhā / garuḍagaṇebhyaḥ svāhā / kinnaragaṇebhyaḥ svāhā / mahoragagaṇebhyaḥ svāhā / manuṣyagaṇebhyaḥ svāhā / amanuṣyagaṇebhyaḥ svāhā // sarvagrahebhyaḥ svāhā / sarvabhūtebhyaḥ svāhā / sarvapretebhyaḥ svāhā / sarvapiśācebhyaḥ svāhā / sarvāpasmārebhyaḥ svāhā / sarvakumbhāṇḍebhyaḥ svāha / sarvapūtanebhyaḥ svāhā / sarvakaṭapūtanebhyaḥ svāhā / sarvaduṣṭapraduṣṭebhyaḥ svāhā // oṃ dhuru 2 svāhā / oṃ turu 2 svāhā / oṃ kuru 2 svāhā / oṃ (Mp_10) curu 2 svāhā / oṃ muru 2 svāhā // hara 2 sarvaśatrūn svāhā / daha 2 sarvaduṣṭān svāhā / paca 2 sarvapratyarthikapratyamitrān svāhā // ye mahāhitaiṣiṇas teṣāṃ sarveṣāṃ śarīraṃ jvālaya 2 duṣṭacittānāṃ svāhā // jvalitāya svāhā / prajvalitāya svāhā / dīptajvālāya svāhā / vajrajvālāya svāhā / samantajvālāya svāhā // māṇibhadrāya svāhā / pūrṇabhadrāya svāhā / kālāya svāhā / mahākālāya svāhā / mātṛgaṇāya svāhā // yakṣaṇīnāṃ svāhā / rākṣasīnāṃ svāhā / pretapiśācaḍākinīnāṃ svāhā / ākāśamātṛṇāṃ svāhā / samudragāminīnāṃ svāhā / samudravāśinīnāṃ svāhā / rātricarāṇāṃ svāhā / divasacarāṇāṃ svāhā / trisandhyacarāṇāṃ svāhā / velācarāṇāṃ svāhā / avelācarāṇāṃ svāhā // garbhaharebhyaḥ svāhā / garbhāhāriṇībhyaḥ svāhā / garbhasaṃdhāriṇībhyah svāhā // hulu 2 svāhā / oṃ svāhā / bhūḥ svāhā / bhuvaḥ svāhā / bhūrbhuvaḥ svaḥ svāhā // ciṭi 2 svāhā / viṭi 2 svāhā // dharaṇi svāhā / dhāraṇi svāhā / agniḥ svāhā tejovāyuḥ svāhā // cili 2 svāhā / śili 2 svāhā / mili 2 svāhā / budhya 2 svāhā / sidhya 2 svāhā // maṇḍalabandhe svāhā / sīmābandhe svāhā // sarvaśatrūn bhañjaya 2 svāhā / stambhaya 2 svāhā / chinda 2 svāhā / bhinda 2 svāhā / 2 svāhā / bhañja 2 svāhā / bandha 2 svāhā / mohaya 2 svāhā // maṇiviśuddhe svāhā / sūrye sūryaviśuddhe svāhā / candre pūrṇacandre svāhā // śodhani svāhā / viśodhani svāhā // grahebhyaḥ svāhā / nakṣatrebhyaḥ svāhā / śivebhyaḥ svāhā / (Mp_11) śāntibhyaḥ svāhā / puṣṭibhyaḥ svāhā / svastyayanebhyaḥ svāhā // śivaṃkari svāhā / śaṃkari svāhā / śāntiṃkari svāhā / puṣṭiṃkari svāhā / balavardhani svāhā / balavardhanaṃkari svāhā / śrīkari svāhā / śrīvardhani svāhā / śrījvālini svāhā / muci svāhā / namuci svāhā / muruci svāhā / vegavati svāhā // oṃ sarvatathāgatamūrte pravaravigatabhaye śamayasva me bhagavati sarvapāpaṃ svastir mama sarvasatvānāṃ ca svāhā // oṃ muni 2 vimuni 2 dhari cari calane bhayavigate bhayahariṇi / bodhi 2 bodhaya 2 buddhili 2 sarvatathāgatahṛdayajuṣṭe svāhā // oṃ muni 2 munivare abhisiñcantu māṃ sarvasatvāṃś ca sarvatathāgatāḥ sarvavidyābhiṣekair mahāvajrakavacamudrāmudritaiḥ sarvatathāgatahṛdayādhiṣṭhitavajre svāhā // samantajvālāmālāviśuddhisphūritacintāmaṇimahāmūdrāhṛdayāparājitā mahādhāraṇī tena khalu samayena tasyām eva pariṣadi mahābrāhmaṇaḥ saṃnipatito 'bhūt / saṃniṣaṇṇaś ca // tatra bhagavān mahābrāhmaṇam āmantrayate sma / asyā mahāpratisarāyā mahāvidyārājñaḥ sahasravarṇamātreṇa mahābrāhmaṇa tasya kulaputrasya vā kuladuhitur vā sarvapāpavinirmuktir bhavati / yasya punar iyaṃ hṛdayagatā bhaviṣyati / sa mahābrāhmaṇa vajrakāya iti veditavyaḥ / nāgnis tasya kāye kramiṣyati / kim iti saṃjñitaṃ / yadā kapilavastumahānagaravare rāhulabhadraḥ kumāro mātuḥ kukṣigato 'bhūd yadā ṣaḍvarṣātikrānte sarvārthasiddhena kumāreṇa mama nābhiḥ pādaṃ suṣṭhena pṛṣṭho nirgatas tad ājānāmi / nānyat kiṃcid iti / parikīrṇāgninā viṣodakena taptakuṭhārikayāturayamānān file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 6 of 13 atrāthāparājitā bhavāmi / tadā gopayā śākyakanyayā ātmānam agnikhadāyāṃ prakṣiptaḥ / tatra padminī prādurbhūtā / tadā rāhulabhadrakumāro mātuḥ kukṣigato eva imāṃ vidyāṃ manasy akarṣīt / asyā vidyāyā anusmaraṇamātreṇa (Mp_12) so 'pi tasmin kṣaṇe śītībhāvam udāgataḥ / tato gopāyāḥ śākyakanyāyāḥ śarīram agninā na spṛṣṭam / tat kasya hetor eṣā vidyā sarvatathāgatādhiṣṭhitā / tena hetunāyaṃ mahābrāhmaṇo 'gnir na dahati / na ca viṣeṇa śakyaṃ taṃ jīvitād vyaparopayitum / tat katham iti // yadā mahābrāhmaṇa śūrpārake mahānagaravare koṣavaṇikasya śreṣṭhinaḥ putro vidyāvādiko babhūva / tena tad vidyābalena takṣako nāgarājā ākarṣitaḥ / ākarṣayitvā ca pramāṇavaśād baddho nadānto yāvat tenāsau krodhād daṣṭaḥ / sa tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayati / yathā jānāmi ca me jīvitaṃ niruddham iti / tatra bahavo vādikā āhutāḥ / na ca kaścic chaknoti viṣaṃ cikitsitum / atha traiva śūrpārake mahānagaravare vimalaviśuddhir nāmopāsikā prativasati sma / mahākaruṇāsamanvāgatā tasya iyaṃ mahāvidyārājñī jihvāgre 'bhūt / sā tasyāntikam upasaṃkrāntā upasaṃkramyemāṃ mahāvidyāṃ pravartayāmāsa / sā tayaikavelāyām anusmṛtamātrayā nirviṣaṃ smṛtipratilabdhaṃ kṛtvā tato mahāvyasanāt parimocayitvā imām eva śuddhiputre mahāvidyāṃ hṛdayagatāṃ kārayati sma / yathā vidhivad anujñātam iti // api ca mahābrāhmaṇa kiṃ parijñātam iti / bārāṇāsyāṃ mahānagaryām anupūrveṇānuvicaramāṇo rājā brahmadatta iti saṃkhyāṃ gacchati / tasya prātisīmiko balacakrarājā caturaṅgabalakāyaṃ saṃnāhya bārāṇasīmahānagarīṃ parivārya vināśayitum ārabdhaḥ / tato rājñā brahmadattasyāmātyair niveditam / deva paracakreṇa nagaram apahṛtam / tataḥ kiṃ tu khalu vayam upāyaṃ kuryāmo yenaitat paracakraṃ vinaśyet / ājñāṃ prayaccha / rājā kathayati / alpotsukā bhavanto mā bhavata / asti mama mahāpratisarā nāma vidyārājñī / yenāham ihemaṃ caturaṅgabalakāyaṃ parājeṣyāmi / tathā kariṣyāmi / amātyāḥ śirasā praṇipatyocuḥ / kim idaṃ mahārāja nāsmābhiḥ kadācid api na śrutam iti / rājā prāha / aham idānīṃ pratyakṣaṃ darśanaṃ kariṣyāmi / atha sa rājā brahmadatto (Mp_13) nānāgandhodakena snātaḥ śirāḥ śucivastraṃ prāvṛtya imāṃ mahāpratisarāṃ mahāvidyārājñīṃ yathāvidhinābhilikhya śiraḥ keśe 'vasthāpya imām eva mahāvidyārājñīṃ kavacaṃ kṛtvā saṃgrāmamadhye 'vatīrya ekākinaiva sarvāsau caturaṅgabalakāyaḥ parājitaḥ / āmarditaś ca tāvad yāvac caraṇaṃ gataḥ / iti kṛtvāsau balacakrarājā mukta iti // evaṃ hi mahābrāhmaṇa pratyakṣaṃ mahānubhāveyaṃ mahāvidyārājñī sarvatathāgatahṛdayamudrādhiṣṭhitā / pratyakṣam eveti dhārayitavyā / sarvatathāgatasamaiṣā draṣṭavyā / ye kecit paścime kāle paścime samaye alpāyuṣkānāṃ mandabhāgyānāṃ mandadhānyānaṃ parīttabhāgyānāṃ satvānām arthāya hitāya sukhāya draṣṭavyā / yaḥ kaścin mahābrāhmaṇa imāṃ mahāvidyārājñīṃ yathāvidhinā likhitvā bāhau kaṇṭhe dhārayiṣyati / sa sarvatathāgatādhiṣṭhito veditavyaḥ / sarvatathāgatakāya iti veditavyaḥ / vajrakāya iti veditavyaḥ / sarvatathāgatadhātugarbha iti veditavyaḥ / sarvatathāgatanetra iti veditavyaḥ / jvālitārciśarīra iti veditavyaḥ / abhedyakavaca iti veditavyaḥ / sa sarvaśatrūṇāṃ pramathana iti veditavyaḥ / sarvapāpāvaraṇanirdahana iti veditavyaḥ / sarvanarakagativiśodhana iti veditavyaḥ / kim iti pūrvaṃ parijñātaṃ mahābrāhmaṇa anyatamasmiṃ pṛthivīpradeśe bhikṣuśrāddhas tathāgatakulaśikṣākhaṇḍako 'dattādāyī sukhādvārahārakaḥ saṃghikaṃ cāturdiśikaṃ staupikaṃ gaṇaprāptaṃ ca yad dravyaṃ tat paudgalikaṃ kṛtvā sarvam adhiṣṭhāya takṣayati / yāvad apareṇa samayena mahāvyādhinā pṛṣṭaḥ / sa mahatīṃ duḥkhāvedanām anubhavati / sa tapasvī atrāṇo 'parāyaṇo 'pratiśaraṇo mahāntasukrośaṇāśabdaṃ karoti / atha tasminn eva pṛthivīpradeśe upāsako brāhmaṇo prativasati / tena tac chabdaḥ śrutaḥ / śrutvā ca punar yena sa bhikṣus tenopasaṃkrānta upasaṃkramya tasya bhikṣor imāṃ mahāpratisarāṃ mahāvidyārājñīṃ likhitvā kaṇṭhe badhnāti sma / samanantarabaddhāyāṃ mahāpratisarāyāṃ mahāvidyārājñyāṃ tasya bhikṣoḥ sarvā vedanāḥ (Mp_14) praśāntāḥ sarvavyādhibhyaḥ parimuktaḥ svasthaḥ saṃvṛtta iti / tasyām eva rātryām atyayābhyupasthite smṛtipratilabdhaḥ kālagataḥ / tasminn eva kṣatravare utsṛṣṭo 'vīcau mahānarake upapannaḥ / tac ca tasya mṛtaśarīraṃ bhikṣubhiḥ kūṭe sthāpitam / sā ca tasya mahāpratisarā mahāvidyārājñī kaṇṭhe baddhaivāsthitā / samanantaropapannasya tasya bhikṣos tasminn avīcau mahānarake teṣāṃ nārakānāṃ satvānāṃ sarvaduḥkhavedanāḥ śāntāḥ / te ca nārakasatvāḥ sarvasukhasamarpitā abhūvan / ye ca te mahānta-āvicikā-agniskandhās te 'pi sarveṇa sarvam upaśāntā iti / atha te yamapuruṣā vismayam āpannā yamasya dharmarājasyemaṃ niścayaṃ vistareṇārocayati sma // ativismayam idaṃ deva dṛṣyate narakasaṃkaṭe / praśāntā dāruṇā duḥkhāḥ satvānāṃ karmajāś ca ye / praśāntās te 'pi cāṅgārā dehasthā dehināśayā // karapattrā na bādhante kṣuradhārā na sajjate / ayaḥśālmalayo bhagnāḥ praśāntā lohakumbhayaḥ // asipattrāvane pattrā na bādhante karmajā punaḥ / yamas tvaṃ dharmarājo 'si dharmeṇa śāsayase prajām // idaṃ tu kāraṇaṃ nālpam asmākaṃ vaktum arhasi / tato 'sau dharmarājā vai dharmātmā dharmaniścayaḥ // karuṇāśayanaṣṭānāṃ vākyaṃ śrutvedam īdṛśam / kim etat kathyatāṃ śīghraṃ kathaṃ tv iti vaco 'vadat // tatas te duṣṭasatvānāṃ yamabhṛtyā sudāruṇāḥ / yamasya dharmarājasya idaṃ vacanam aśrūvan // ayaṃ deva mahāsatva utpanno narakasaṃkaṭe / avīcir yasya nāmedaṃ tenāsau narakasaṃkaṭa ucyate // karmāṇaṃ yasya vaicitryaṃ satvā ye hi sukhīkṛtam / sukhino hy eva sarvatra punar yānti surālayam // yamo 'pi dharmarājā vai dṛṣṭvā vadati vismitaḥ / maharddhiko 'yaṃ mahac cāsya śarīraṃ pūrvo janmikam // (Mp_15) yathā dhātuśatair vṛndaṃ stūpaṃ śobhati śāśvatam / tathāsya śobhate kāyaḥ pratisarābaddhakaṇṭhakaḥ // atha te narakapālā yakṣā yamasya dharmarājasya idaṃ vacanam abruvan / katham iyaṃ deva pratisarety ucyate / dharmarāja uvāca / pratipat smārayed yas tu sa na gacchati durgatiṃ sugatiṃ gacchate cāsau pratisarābhāvabhāvitaḥ / yūyaṃ narakapālā vai gacchatha puṣkarāvatīṃ / tad rakṣatha mahākūṭaṃ devataiḥ parivāritam / taṃ dṛṣṭvā sarvasarvasakheṣu maitracittā bhaviṣyatha / atha te yakṣā yamapuruṣā tasyām eva rātryāṃ puṣkarāvatīṃ gatāḥ / te paśyanti tadā tatra rājadhānīsamīpataḥ / tac ca kūṭaṃ samantena ekadvārāsamākulam // mṛtaśarīraṃ paśyanti pratisarābaddhakaṇṭhakam / devā nāgāś ca gandharvā yakṣarākṣasakinnarāḥ // parivārya samantena pūjāṃ kurvanty anuttarām / file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 7 of 13 yāvat tasya ca tair yakṣaiḥ pratisarākūṭeti nāma sthāpitam // atha te yakṣā punar āgatya yamasya dharmarājasyemaṃ niścayaṃ vistareṇārocayati sma / evam etad deva tvayābhihitaṃ / samanantarodite tasmin vacanaparyavasāne mahāsatvas taṃ nārakaṃ śarīraṃ vijahya trāyastriṃśeṣu deveṣūpapannaḥ / tena hetunā pratisarāpūrvīdevaputra ity ucyate / tena hi mahābrāhmaṇa parijñātavatī pūrvatas tasmād eveyaṃ mahāpratisarā dhārayitavyā vācayitavyā likhitavyā yathāvidhinā nityaṃ śarīragatāṃ kṛtvā dhārayitavyā / sa nityaṃ sarvavyasanaduḥkhebhyaḥ parimucyate / sarvadurgatibhayabhairavebhya uttarati / na vidyutā śakyaṃ pātayitum / kim iti vidyutā parijñātam // pūrvaṃ mahābrāhmaṇa hiṅgumardane mahānagare vimalaśaṅkho nāma śreṣṭhī mahādhanakanakasamṛddhaḥ paripūrṇakośakośāgārasaṃpanno babhūva / sa mahāsārthavāha iti khyātavān / atha sa mahāsārthavāho yānapātram āsādya mahāsamudram avatīrṇaḥ / (Mp_16) yāvat timiṅgilaiḥ so 'sya poto 'vastabdhaḥ vināśayitukāmā nāgāś ca saṃkṣubdhā mahāntagarjanā sphoṭaṃ kurvanti / vidyudulkām utsṛjanti vajrāśaniṃ pravarṣitum ārabdhāḥ / tatas te vaṇijo mahatā duḥkhenābhyāhatacittās taṃ mahāntaṃ nāgasaṃkṣobhaṃ vidyudulkāṃ vajrāśaniṃ cotsṛjanti taiś ca timiṅgilaiḥ potam avastabdhaṃ dṛṣṭvā mahāntaṃ utkrośanaṃ śabdaṃ kartum ārabdhaḥ / te viśeṣair nāyācayanti / tatas te sārthavāhasyopagamya karuṇam idaṃ vacanam abruvan / paritrāyasva tvaṃ mahāsatva mocayāsmān mahābhayāt / atha khalu mahāsārthavāho dṛḍhacitto mahāmatiḥ vaṇijo viklavībhūtān idaṃ vacanam abruvat / mā bhair mā bhair vaṇijo bhavanto vīratāṃ vrajata / ahaṃ vo mocayiṣyāmy ato duḥkhamahārṇavāt / tata vīramānaso bhūtā vaṇija idaṃ vacanam abruvan / kim etat tena mahāsatva brūhi śīghram avighnataḥ / yāvad jīvitam asmākaṃ tvat prabhāvād mahāmate kathyatāṃ jñānamahātmyaṃ paścāt kiṃ kariṣyasi / tataḥ sārthapatis teṣām imāṃ vidyām udāharat / asti mama mahāvidyā pratisarā nāma viśrutā // mardanī sarvabuddhānāṃ mahābalaparākramāḥ / tenāhaṃ mocayiṣyāmi ato duḥkhamahārṇavāt // tataḥ mahāsārthavāhas tasyāṃ velāyām imāṃ mahāpratisarāṃ mahāvidyārājñīṃ likhitvā dhvajāgrāvaropitāṃ karoti sma / samanantaraṃ dhvajāgrāvaropitāyām asyāṃ mahāpratisarāyāṃ mahāvidyārājñyāṃ sarva eva te timiṅgilās taṃ potam ekajvālībhūtaṃ paśyanti / tatas te nāgā maitramanasas teṣām antike 'vatīrya pūjāṃ kartum ārabdhāḥ / te ca timiṅgilā asyā mahāpratisarāyā mahāvidyārājñyā anubhāvena dahyamānāḥ / prapalāyitvā vilapaṃ gatāḥ / sārthikās tair mahānāgair mahati mahāratnadvīpe prāpitā iti // jñātavatīyaṃ mahāvidyā mahāpratisarā sarvatathāgatādhiṣṭhitā tena hetunā mahābrāhmaṇa mahāvidyeti khyātā / tasmād avaśyam (Mp_17) eveyaṃ dhvajāgrāvaropitaṃ kṛtvā dhārayitavyā / sarvavātaśītākālameghavidyudaśanīṃ praśamayati / sarvadevamanuṣyāmanuṣyavigrahavivādeṣu parimocayati / sarvadaṃṣṭramaśakaśarabhakaprāṇakajātā vividharūpāḥ /sasyavināśakā na prabhavanti / praśamaṃ gacchanti / sarvaduṣṭacittā mṛgapakṣidaṃṣṭriṇo vinaśyanti / sarvāṇi ca puṣpaphalapattravanaspatyoṣadhisasyādīny abhivardhante / arasāni svādūni mṛdūni ca bhaviṣyanti / samyag eva paripācitāni bhaviṣyanti / ativṛṣṭyenāvṛṣṭidoṣāḥ sarveṇa sarvaṃ na bhaviṣyanti / kālavṛṣṭir bhaviṣyanti nākālavṛṣṭiḥ / ye ca tasmin viṣaye mahānāgās te samyag eva kālena kālaṃ varṣadhārām utsṛjanti / yasmin viṣaye iyaṃ vidyārājñī mahāpratisarā nāma pracariṣyati / tatra taiḥ satvair jñātvā pūjāsatkāraṃ kṛtvā nānāgandhair nānāpuṣpair nānāvastraiḥ pariveṣayitvā caityasyopari dhvajāgrāvaropayitāṃ kṛtvā nānāvādyatūryasaṃgītibhir vādyamānābhiḥ pradakṣiṇīkartavyā / tatas teṣāṃ mahāsatvānāṃ yathā ciñcitam āśāṃ paripūrayiṣyanti / devatāḥ śakrabrahmaprabhṛtayaḥ / athavā yathāyathāvidhinā likhyate tathātathā samṛdhyate / putrārthī labhate garbhasaṃdhāraṇī parāḥ sukhena vardhate garbhaḥ sukhenaiva prasūyate / kālena vardhate garbhaḥ kālena parimucyate / kim iti mahābrāhmaṇa pūrvavac chrūyatām // ihaiva magadhaviṣaye rājā prasāritapāṇir nāma sa cāputrako 'bhūva / kim iti prasāritapāṇir iti khyātān / tena rājñā jātamātreṇa pāṇiṃ prasārya mātuḥ stanau gṛhītvā yāvad āptaṃ kṣīraṃ pītam / tau ca stanau saha sparśamātreṇa suvarṇavarṇau saṃvṛttau / nityakālaṃ ca mahatā kṣīreṇa pravardhataḥ / tena kāraṇena tasya rājñaḥ prasāritapāṇir iti nāma sthāpitam / anyac ca tasya rājñaḥ yācanakajanā āgacchanti / tadā sa rājā dakṣiṇapāṇiṃ prasārayaty upary antarikṣe bodhisatvaḥ sa rājā tena hetunā tasya buddhābhiprasannā devatā divyai ratnaviśeṣaiḥ suvarṇamaṇibhiś ca pāṇiṃ paripūrayanti / tadā sa rājā tebhyo yācanakajanebhyo (Mp_18) 'nuprayacchanti / yathā cintamātreṇa sarvayācanakajanānāṃ sarvasukhasaṃpattikāmāṃ dadāti / devānāṃ ca mahānti pūjāsatkārāṇi karoti putrahetor na ca putraṃ pratilabhate / sa paurāṇāṃ tathāgatacaityānāṃ purataḥ pūjāsatkāraṃ kartum ārabdhaḥ / mahānti ca pūjāsatkārāṇi karoti dānāni ca dadāti / upavāsam upavasati / mahānti ca puṇyāni ca karoti / akṣiṇāny eva dānāni dadāti / tat kasya hetor bhūtapūrvaṃ mahābrāhmaṇa asminn eva magadhaviṣaye mallā nāma janapade kuśinagare mahāpaṭṭanavare bhagavataḥ prabhūtaratnasya tathāgatasya śāsane samutpanno dharmacittakaḥ kaścid mahāsatvo dharmamatir nāma śreṣṭhī prativasati / sa sarvasatvānām antike mahākaruṇācittam upasthāpya imām eva mahāvidyāṃ mahāpratisarām ārabhya dharmaṃ deśayati sma / atha kaścid eko daridrapuruṣas taṃ dharmaṃ śrutvā tasya śreṣṭhina idaṃ vacanam abruvat / aham āryasya niveśane bhṛtikarmaṃ kariṣyāmi dharmaṃ ca śroṣyāmi / yadā mama kiṃcid bhaviṣyati tadāhaṃ dharmaṃ pūjayiṣyāmi / tasya gṛhavyāpāraṃ kurvato dharmaṃ ca śṛṇvato yāvad apareṇa kālasamayena śreṣṭhinā eko dīnāro dattaḥ / sa tena sarvasatvaparitrāṇārthaṃ bodhicittam utpādya sādhāṛaṃ kṛtvā mahāpratisarāratneti niryātitā / evaṃ praṇidhānaṃ kṛtam anena mahāphalena mama sarvasatvānāṃ ca dāridraduḥkhasaṃcchedaḥ syāt / anena kāraṇena tad dānaṃ parīkṣayaṃ na gacchati / evaṃ bahuvidhānekavidhapuṇyābhisaṃskārakṛto devatāś ca pūjitā yāvad buddhā bhagavantaḥ pūjitās tadā ca śuddhāvāsakāyikābhir devatābhiḥ svapne darśanaṃ dattam / evaṃ cābhihitaṃ bho mahārāja samantajvālāmālāviśuddhisphūritacintāmaṇir mahāmudrāhṛdayāparājitā mahādhāraṇī mahāvidyārājñī mahāpratisarā nāma taṃ yathāvidhinā kalpenābhihitena upavāsoṣitāyā agramahiṣyā devyāḥ śarīre baddhā tatas te putrapratilambho bhaviṣyatīti / atha sa rājā prativiśuddhas tasyām eva rātryām atyayena saṃkhyālipinakṣatragrahavipañcakān kulabrāhmaṇān saṃnipātya yathāvidhinā (Mp_19) kalpopadiṣṭena puṣye nakṣatrarāje pratipanne susnātagātrāyā upavāsoṣitāyā agramahiṣyā devyā yathāvidhinā likhyemāṃ mahāpratisarāṃ mahāvidyārājñīṃ kaṇṭhe baddhavān / mahatīṃ mahābuddhacaityeṣu pūjām akarṣīd anekāni ca ratnaviśeṣāṇi satvānāṃ dānāni dattāni / tato navānāṃ māsānām abhyayāt putro jāto 'bhirūpaḥ prāsādiko darśanīyaḥ / paramayā śubhavarṇapuṣkalatayā samanvāgata iti // tato jñātvā mahābrāhmaṇa sarvakāmaṃgamā aparājitā mahāpratisarāratneti viśrutā mahāvidyārājñī sarvatathāgatapujitā śakrasyāpīyaṃ cūḍāmaṇiḥ sarvathā // yadā śakro devānām indro mahāsaṃgrāmam asuraiḥ sārdhaṃ kartukāmas tadā imāṃ mahāvidyāṃ kavacaṃ kṛtvā saṃgrāmamadhye 'vatīrya cūḍāyām avasthāpya sarvāsurān nirjitya sukhaṃ svastinā kṣemeṇa devapuraṃ praviśati / sarvāsurair adhṛṣyo bhaviṣyati / evaṃ hi mahābrāhmaṇa prathamacittotpādam upādāya boddhisatvasya mahāsatvasyemāṃ mahāpratisarāṃ mahāvidyārājñīṃ dhārayataḥ sarvamārair anavamṛdyatā bhavati / yasyaiṣā kaṇṭhagatā bhaviṣyati sa sarvatathāgatādhiṣṭhito bhaviṣyati / sarvabuddhabodhisatvasaṃrakṣito bhaviṣyati / sarvadevamanuṣyāmanuṣyarājarājāmātyabrāhmaṇagṛhapatibhiś ca satatasamitaṃ vanditaḥ pūjitaḥ saṃmānito bhaviṣyati / sarvadevāsuragaruḍakinnaramahoragābhyarcitaḥ pūjito bhaviṣyati / sa mahāsatva ity uvāca / bhagavān mārabalapramardakaḥ sarvavyādhivigato bhaviṣyati / sarve 'tyupadravopasargāś cāsya praśāmyanti / tasya mahāsatvasya sarvaśokavigamo bhaviṣyati / sarvadevatāś cāsya satatasamitaṃ rakṣāvaraṇaguptiṃ vidhāsyanti / imāni cānena catvāry aparājitāmahāvidyāmantrapadahṛdayāni satatasamitaṃ likhitvā kāyakaṇṭhagatāni kṛtvā dhārayitavyāni / sasamitaṃ ca manasi kartavyāni / svādhyātavyāni bhāvayitavyāni cādhyāśayena sarvaduḥsvapnadurnimittāmaṅgalyabhāvā vinaśyanti / sarvasukhasaṃpattayaś ca file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 8 of 13 prādurbhaviṣyanti / (Mp_20) atra mantrapadāḥ siddhāḥ sarvakarmakarāḥ śrutāḥ // tadyathā / oṃ amṛtavare vara vara pravara viśuddhe hūṃ hūṃ phaṭ phaṭ svāhā // oṃ amṛtavilokini garbhasaṃrakṣaṇi ākarṣaṇi hūṃ hūṃ phaṭ phaṭ svāhā // aparājitāhṛdayam // oṃ vimale vipule jaya vare amṛte hūṃ hūṃ phaṭ phaṭ svāhā // oṃ bhara bhara saṃbhara saṃbhara indriyabalaviśodhane hūṃ hūṃ phaṭ phaṭ svāhā // oṃ maṇidhari vajriṇi mahāpratisare hūṃ hūṃ phaṭ phaṭ svāhā // upahṛdayavidyā // aśeṣaiḥ sarvabuddhair bodhisatvaiś ca śrāvakair ekasvarasaṃnipātena ekasvaranirghoṣeṇa imāni dhāraṇīmantrapadāni bhāṣitāni mahāpratisarāmahāvidyārājñīhṛdayakavacāny etāni mantrapattrapadāni sarvatathāgatadharmamudrayā mudritāni / atidullabham apy eṣāṃ śravaṇaṃ kiṃ punaḥ likhanapaṭhanadhāraṇavācanaparadeśanā buddhakṛtyam etad iti jñātavyā / iyaṃ hy atīva sarvapāpakṣayaṃkarā / sarvatathāgataiḥ praśaṃsitā anumoditā vyākṛtā paramadullabheyaṃ mahādhāraṇī aparājitā mahāpratisarā nāmadheyaṃ śravaṇam api paramadullabham / iyaṃ sarvapāpakṣayaṃkarī / mahābalaparākramā mahātejā mahāprabhāvā mahāguṇodbhāvanī sarvamārakāyikadevatāvidhvaṃsanakarī / sarvavāsanānusaṃdhisamudghāṭanakarī / sarvamārapāśasamucchedanakarī paramantramudrāviṣakākhordakiraṇaprayogavidveṣaṇābhicārakānāṃ ca duṣṭacittānāṃ vidhvaṃsanakarī / sarvabuddhabodhisatvāryagaṇavarapūjitābhiratānāṃ paripālanakarī / mahāyānodgrahaṇalikhanavācanapaṭhanasvādhyāyanaśravaṇadhāraṇābhiyuktānāṃ paripālikeyaṃ mahādhāraṇī yāvad buddhabodhiparipūrayitrīyaṃ mahābrāhmaṇa mahāpratisarā mahāvidyārājñī na kvacit pratijanyate sarvatra mahāpūjāṃ prāpnoti yathāhaṃ śāstā jitaviṣayaḥ / kim iti pūrvaṃ parijñātavatīyaṃ (Mp_21) mahābrahmaṇa mahāvidyārājñī sarvavighnavināyakānāṃ vidhavaṃsayitrī // yadā ca bhagavān vipulaprahasitavadanamaṇikanakaratnajvalaraśmiprabhāsābhyudgatarājas tathāgato 'rhan samyaksaṃbuddho yena bodhimaṇḍalas tenopasaṃkrānta upasaṃkramya sarvabuddhapraśastaṃ dharmacakraṃ pravartayitukāmas tadā tasya bhagavataḥ sarvamāraiḥ saparivārair anekamārakoṭīniyutaśatasahasraparivṛtair nānārūpavirūpabhayabhairavaśabdākulair bahuvividhamāraviṣayavikurvaṇādhiṣṭhānādhiṣṭhitair nānāpraharaṇavṛṣṭībhir abhinirmāyāgatya caturdiśaṃ parivāryāntarāyaḥ kartum ārabdhaḥ / tataḥ sa bhagavān vipulaprahasitavadanamaṇikanakaratnajvalaraśmiprabhāsābhyudgatarājo muhūrtaṃ tūṣṇīm āsthāya imāṃ mahāpratisarāṃ mahāvidyārājñīṃ manasā saptakṛtvaḥ pravartayāmāsa / samanantaraṃ pravartayitāyām asyāṃ mahāpratisarāyāṃ mahāvidyārājñyāṃ tatkṣaṇād eva sarve te mārāḥ pāpīyāṃso dadṛśur bhagavata ekaikasmād romakūpavivarād anekakoṭīniyutaśatasahasrāṇi puruṣāṇāṃ saṃnaddhakavacānāṃ jvalitakhaṅgaparaśupāśamudgarāsimusaratriśūrahastānām evaṃ vācaṃ pravyāharamāṇāni gacchanti / gṛhṇata 2 bandhata 2 duṣṭamārān vidhvaṃsaya duṣṭacittān vicūrṇaya jīvitaṃ sarvaduṣṭagrahavighnavināyakānāṃ ye bhagavato viheṭhanaṃ kurvanti / tatas te sarvaduṣṭamārāmaitrīkhaṅgeṇābhinirjitāṃ kṛtvā kecic chikṣāpadāni grāhitā / kecid yāvad anuttarāyāṃ samyaksaṃbodhau vyākṛtās tatra mahānubhāvāḥ / anye punas tān tathāgataromavivaravinirgatān mahāpuruṣān dṛṣṭvā tasmin nagare vihvalībhūtā ṛddhiparihīṇā naṣṭapratibhānabalaparākramā vidhvastāḥ / samastāḥ samantāt prapalīnā iti / tato bhagavatā dharmacakraṃ prativartitam / yathānyair buddhair iti / sarvavighnavināyakān mārāṃś ca pāpīyāṃso vidhvaṃsayitvottīrṇaḥ pāraṃgata iti / evaṃ hi mahābrāhmaṇa mahābalavegarddhipāramitāprāpteyaṃ mahāpratisarā mahāvidyārājñī smaraṇamātreṇa sarvavyasanabhayabhairavebhyaḥ (Mp_22) parimocayati / āśayapariviśuddhānāṃ satvānāṃ nānyeṣāṃ duṣṭacetasām / tasmāt tarhi mahābrāhmaṇa nityam evānusmaraṇamātreṇa manasi kartavyā / sarvakālaṃ ca likhitvā kāyakaṇṭhagatāṃ kṛtvā dhārayitavyā / kim iti pūrvavac chrūyatām // ujjayanyāṃ mahānagaryāṃ rājño brahmadattasya vihite kenacit puruṣeṇāparādhaḥ kṛtaḥ / sa rājñā brahmadattena vadhakapuruṣebhya ājñaptaḥ / bhavato gacchatainaṃ puruṣaṃ jīvitād vyaparopayateti / atha te vadhapuruṣās taṃ rājñājñaptaṃ puruṣaṃ gṛhītvā parvatavivaraṃ nītvā asikośān niṣkāsya taṃ puruṣaṃ jīvitād vyaparopayitum ārabdhaḥ / tadā sa puruṣa imāṃ mahāpratisarāṃ mahāvidyārājñīṃ manasā smṛtavān likhitāṃ ca dakṣiṇe bāhau baddhvā dhārayati sma / tasya mahāsatvasyāsyā mahāvidyāyāḥ prabhāvenāsir ekajvālībhūtā khaṇḍakhaṇḍaṃ yathā pāṃśumayo vikīrṇa iti / tatas te vadhakapuruṣā imam evaṃ niścayaṃ rājaṃ vistareṇārocayāmāsuḥ / tato rājā prakupitaś caṇḍībhūtaḥ kathayati / gacchata bho puruṣā anyatarasmin pradeśe yakṣaguhāsti / tatra bahūni yakṣaśatasahasrāṇi prativasanti piśitāśīni / tatra nītvā chorayata / tataḥ sa puruṣo vadhakapuruṣais tasyāṃ yakṣaguhāyāṃ choritaḥ / samanantara chorite tasmin yakṣaguhāyāṃ tatas te yakṣāḥ sarve tuṣṭamanaso hṛṣṭacittāś ca pradhāvitā mānuṣaṃ bhakṣayiṣyāma iti / te paśyanti asyā mahāpratisarāyā mahāvidyārājñyā anubhāvena taṃ puruṣam ekajvalībhūtaṃ dedīpyamānaṃ vigrahaṃ dṛṣṭvā ca sarva eva te yakṣā saṃtrastā dahyamānaṃ svaśarīraṃ paśyanti / atha te yakṣā vismayaṃ samāpannās taṃ puruṣaṃ gṛhītvā bahirdvāre 'vasthāpya pradakṣiṇīkartum ārabdhāḥ / yāvat tair vadhakapuruṣai rājñe niścayo 'yaṃ vistareṇāroitaḥ / tato bhūyo rājā prakupitaś caṇḍībhūtaḥ kathayati / yad eva bhavanto gacchatainaṃ puruṣaṃ baddhvā nadyāṃ prakṣipata / tataḥ sa puruṣo vadhakapuruṣair baddhvā nadyām prakṣiptaḥ / samanantaraṃ prakṣipte tasmin mahāpuruṣe sā nadī nirudakī bhūtā yatha sa (Mp_23) puruṣaḥ sthalagata eva tiṣṭhati / tāni ca bandhanāni khaṇḍakhaṇḍaṃ vicūrṇitāni / rājā śrutvā tato rājā vismitotphullavadanaḥ kathayati / aho vismayam idaṃ puruṣasya dṛśyate / kim atra kāraṇaṃ syād iti me vitarkaḥ / atha sa rājā taṃ puruṣam āhūyainam āha / kiṃ tvaṃ bhoḥ puruṣa jānāsi / sa puruṣa uvāca / nāhaṃ mahārāja kiṃcid api jānāmi / anyatra mahāpratisarāṃ mahāvidyārājñīṃ dhārayāmi / asyā eṣa deva mahāprabhāvaḥ / rājā āha / aho āścaryam idaṃ mahat / mahāvidyā subhāṣitā / mohanī mṛtyudaṇḍasya sarvabuddhair adhiṣṭhitā / tāraṇī sarvasatvānāṃ sarvaduḥkhapramocanī / mahāvidyā mahātejā akālamṛtyumocanī / bhāṣitā kāruṇikair nāthair mahāroganivāriṇī / tato rājñā prahṛṣṭamānasena mahāpratisarā mahāvidyārājñī pūjitā mānitābhinanditā / tasya puruṣasya poṭṭabandhaṃ kṛtvā svasya janapadasya purastān nagarajyeṣṭhatāyām abhiṣeko dattaḥ / evaṃ hi mahābrāhmaṇa iyaṃ mahāpratisarā mahāvidyārājñī sarvatra mahatīpūjāṃ labhate / anabhikramaṇīyā sarvaduṣṭacittaiḥ sarvaiḥ pūjanīyā / evaṃ hi mahābrāhmaṇa pūrvam iyaṃ mahāpratisarā mahāvidyārājñī na kvacit pratihanyate / tasmād avaśyam iyaṃ mahāvidyārājñī kāyakaṇṭhagatāṃ kṛtvā dhārayitavyā / api tu mahābrāhmaṇa manukṣetreṇeyaṃ mahāvidyārājñī supraśastena vidhānena likhitavyā // atha sa mahābrāhmaṇo 'tīva prahṛṣṭamanasā bhagavantaṃ pañcamaṇḍalakenābhipraṇamya praṣṭum ārabdhaḥ / kīdṛśena bhadanta bhagavan vidhāneneyaṃ mahāpratisarā mahāvidyārājñī likhitavyā // bhagavān āha / śṛṇu mahābrāhmaṇa tvām ahaṃ vakṣye sarvasatvānukaṃpayā / yena satvāḥ sukhino bhontu mucyatai karmasaṃkaṭāt // vyādhitānāṃ ca mokṣārthaṃ strīṇāṃ garbhasamudbhavam / bhaviṣyati ca satvānāṃ dāridryavaraṇarohaṇam // upavāsoṣito bhūtvā nakṣatre puṣyasaṃmate / (Mp_24) file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 9 of 13 buddhapūjāparo bhūtvā cittam utpācya bodhaye // karuṇāmreḍitacittena maitryā cāpi samanvitaḥ / hitādhānaparaś cāpi sarvasatveṣu nityaśaḥ // snātvā candanakarpūraiḥ kastūrīsalilena ca / śucivastrāṇi prāvṛtya dhūpitāni ca dhūpanaiḥ // tato maṇḍalakaṃ kṛtvā śṛṅgomayasamanvitam / pañcaraṅgikacūrṇena citraya maṇḍalaṃ śubham // pūrṇakumbhāś ca caturaḥ pañcamaṃ madhyamaṇḍale / puṣpadhūpāś ca gandhāś ca dātavyātra mahārihā // dhūpanaṃ candanaṃ caiva spṛkkāguru tathaiva ca / pañcaśarkarā rukmā ca dātavyātra vidhānataḥ // nānāvidhāni puṣpāṇi yathākālaṃ yathāvidhiḥ / sarvapuṣpaphalair bījair gandhaiś cāpi sumaṇḍitān // ghṛtamākṣikadugdhaiś ca pāvakaiḥ payasādibhiḥ / pūrayed balikumbhāś ca lakṣaṇād yān sumaṅgalān // sthāpayec caturo dikṣu pañcamaṃ madhyamaṇḍale / sthāpanīyāḥ śarāvāṃś ca koṇeṣu gandhapūritāḥ // catvāraḥ kīlakāś cāpi khādirā dṛḍhaveśitāḥ / pañcaraṅgikasūtreṇa veśayitvā vicakṣaṇāḥ / samabhāgena sthāpyetāṃ nipatyān maṇḍalād bahiḥ / evaṃ kṛte likhed vipra yad icchet siddhim ātmanaḥ // śuklabhojanabhuktena likhitavyaṃ sukhaiṣiṇā / paṭṭe vā vastrabhūrje vānyatra vā yatra kutracit // likhet strīṣu ca putrārthī samyaggorocanena vai / madhye ca dārakaṃ kuryāt sarvālaṃkārabhūṣitam // ratnapūrṇaṃ tathā pātraṃ vāmahastena dhārayet / kārye padme niṣaṇṇo saupraphullitavibhūṣite // maṇihārasuvarṇaṃ ca nānāratnaviśeṣataḥ / pravarṣaś cāpi kartavyāś catuḥ koṇeṣu parvatāḥ // evaṃ likhet prayatnena yad icched jīvitaṃ sukham / (Mp_25) kuṅkumena likhet prājñaḥ puruṣāṇāṃ viśeṣataḥ // tasyepsitāni kāryāṇi sidhyante nātra saṃśayaḥ / nānārūpāś ca kartavyā mudrācihnaś ca padminī // dve padme athavā trīṇi catvāri pañca vā likhet / padmānāṃ ca tathā kuryāt keśarāṇi samantataḥ // supuṣpitaṃ padmaṃ kurvīta sadaṇḍaṃ paṭṭabaddhakam / triśūlaṃ padme kurvītātha koṇaṃ paṭṭabaddhakam // parśuṃ kuryāt tathā padme atha patre samantataḥ / sakhaṅgaṃ padmaṃ kurvīta tat padmaṃ śitam eva ca // śaṅkhaṃ padme tathā kuryāt sarvatra vidhivistaram / sarvatra vidhicihnāni kārayet suvicakṣaṇaḥ // varjayed bālarūpāṇi yatra cittaṃ praduṣyati / devarūpāś ca kartavyā nānālaṃkārabhūṣitā // bhikṣuṃ vajradharaṃ kuryād duṣṭatarjanaṃ tat param / caturaś ca mahārājāṃś catuḥ pārśveṣu saṃlikhet // brāhmaṇeṣv īśvaro lekhyaḥ kṣatriyeṣu maheśvaraḥ / śūdreṣu ca sadā saumyaṃ cakrasvāminam ālikhet // vaiśyeṣu ca vaiśramaṇam indraś caiva sureśvaraḥ / dārakebhyaḥ sadā lekhyaḥ prajāpatir mahāmatiḥ // syāmavarṇā bhaved yātu raudraṃ tasyā samālikhet / gaurāyā rūpasaṃpanno likhen nityaṃ yaśasvinaḥ // sthūlāyā māṇibhadraś ca likhitavyaṃ prayatnataḥ / kṛṣāyāḥ pūrṇabhadras tu mayā hy uktaṃ svayaṃbhuvā // gulviṇyāś ca mahākālo likhec ca brahmadevatān / anyāś cāpi yathāpūrvaṃ vibhinoktaṃ samālikhet // likhitvaiva prayatnena vidhidṛṣṭena karmaṇā / dhārayet satataṃ kaṇṭhe bhadraṃ tasya bhaviṣyati // dvārāgre cintāmaṇiṃ kuryād dhvajāgre padmasaṃsthitam / padmasya keśare pāśaṃ cakraṃ cāpi tathāparam // vajraṃ padme tathā likhyaṃ mudgalaṃ padmasaṃsthitam / (Mp_26) śaktiṃ likhet tathā padme yathāvidhiṣu dṛṣyate // dvārāgramaṇayaḥ sarve visphuliṅgāḥ samākulāḥ / paṭṭabaddhāś ca kartavyā yathāvidhiṣu kīrtitāḥ // nāgāś ca phalinaḥ kāryāmaṇidvārā navaśīrṣakāḥ / te 'pi sarve prayatnena hṛdi vajraprasthitāḥ // pārthivānāṃ balaṃ nityaṃ sārthavāhaṃ likhed budhaḥ / vidyādharāṇāṃ sarveṣāṃ divyādevīṃ samālikhet // candrasūryau hi nakṣatrau rāhuketugrahāṣṭakam / file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 10 of 13 likhec ca khaṇḍāṃ pāṇḍānāṃ putralābho bhaviṣyati // niścayād vidhinā likhya śāstradṛṣṭena karmaṇā / tasmāt sarvaprayatnena dhārayet matimān naraḥ // sarvasiddhikaraṃ hy etad maṅgalyaṃ pāpanāśanam / prāpnoti paramaṃ sthānaṃ svayaṃbhū vacanaṃ yathā // loke 'smin paramaṃ saukhyaṃ paraloke paraṃ sukham / trayastriṃśadbhavanādau sthānaṃ tasya surālaye // jambudvīpe śubhe ramye vidyāsaukhyaṃ ca nityaśaḥ / sarvabuddhair na śakyaṃ hi puṇyaskandhaprakīrtitām // yat puṇyaṃ samavāpnoti pratisarādhārako naraḥ / narakadvārā pithitāḥ svargadvārā apāvṛtāḥ // sukhaṃ saṃpattisaṃpanno bhaviṣyati mahāmatiḥ / buddhāś ca bodhisatvāś ca āśvāsayanti nityaśaḥ // kāyena sukhasaṃpanno balena mahatā bhavet / yathā tathaiva jitendroktaṃ cakravartī bhaviṣyati // āśvāsanaṃ nṛdevānāṃ trāsanaṃ duṣṭacetasām / bhaviṣyati cireṇāsau yasya vidyā subhāṣitā // nāsau hanyati śastreṇa na viṣeṇa nāgninā / nākālamaraṇaṃ cāsya dūre gacchanti pāpakāḥ // darśanāt sparśanāc caiva śravaṇād eva sarvataḥ / bhūtagrahavivādāś ca udakāgnibhayaṃ tathā // mṛgāvyāḍāhayānāgāvyādhayaś ca sudāruṇāḥ / (Mp_27) te sarve na bhaviṣyanti yeṣāṃ vidyā subhāṣitā // sarvathā sarvamārais tu śṛṇu vakṣāmi tatvataḥ / pūjanīyā bhaviṣyanti sarvasatvottamā hiteti // āryamahāvidyārājño mahāpratisarāyāḥ prathamakalpaḥ samāptaḥ // athāto vidyāvarasya rakṣāvidhānakalpaṃ vyākhyāsyāmi sarvasatvānukampakayā / janarakṣāvidhānena mahāsiddhir bhaviṣyati / yatra yatra kṛtā rakṣā bhavaty abaddho na saṃśayaḥ // nirbhayaṃ nirjvalaṃ caiva sarvagrahanivāraṇam / sunakṣatrānukūlaṃ ca karmasaṅkalacchedanam // durbhuktaṃ dullaṅghitaṃ caiva sarvaśatrugaṇaiḥ kṛtam / duṣprekṣitaṃ dullikhitaṃ kākhordā ye ca dāruṇāḥ // cūrṇamantrakṛtaṃ caiva viṣabhuktaṃ tathā garam / sarve tasya praśāmyanti rakṣāṃ dhāvayate tu yaḥ // pratyaṅgirā vipacyante yo vidyāṃ samatikramet / paracakradāruṇā ye 'pi pratyamitrā mahābhayāḥ // sarve te pralapaṃ yānti pratisarā sāpatarjitāḥ / buddhā rakṣanti sarvajñā bodhisatvāś ca pūratāḥ // rakṣanti pratyekabuddhāḥ śrāvakāś ca mahābhayāḥ / anye ca bahuvidhā bhūyo devā nāgā mahārddhikāḥ // rakṣāṃ kurvanti tasyeme cāsmin yuktasya nityaśaḥ / asyāḥ śravaṇamātreṇa vidyārājñā narottamāḥ // nirbhayo bhavati sarvatra ity evaṃ munir abravīt / duḥsvapnā duṣkṛtā ye ca upasargā ye ca dāruṇā // vyādhispṛṣṭā mahārogā ye grastā rājajanmanā / anye ca bahuvidhā rogā gaṇḍalūtāvicarcikāḥ // itayo dāruṇā ye ca grasante mānuṣīṃ prajām / (Mp_28) manuṣyāṇāṃ vināśārthaṃ hiṃsakāś ca sudāruṇāḥ // sarve te pralapaṃ yānti rakṣā yatra mahābalāḥ / anayā kṛtarakṣas tu vadhyaprāpto mucyate // yadi grastakālapāśena nītaś cāpi yamālayam / āyus tasya vivardheta pratisarālikhanād api // parikṣīṇāyuṣo yas tu saptāhamṛta eva ca / yāval likhitamātreṇa sa jīvati na saṃśayaḥ // atha śravaṇamātreṇa kṛtarakṣā vidhānataḥ / svasti prāpnoti sarvatra sukhaṃ jīvati cepsayā // aṣṭaṣaṣṭhisahasrāṇi koṭīniyutaśatāni ca / trāyastriṃśāś ca ye devā sarve śakrapurogamāḥ // rakṣārthaṃ tasya satvasya pṛṣṭhataḥ samupasthitaḥ / catvāro lokapālāś ca vajrapāṇir mahābalaḥ // vidyā kulaśataiḥ sārdhaṃ rakṣāṃ kurvanti nityaśaḥ / somaḥ sumatāḥ sūryaś ca brahmā viṣṇur maheśvarāḥ // yamaś ca māṇibhadraś ca baladevo mahābalaḥ / pūrṇabhadro mahāvīro hārītī ca saputrikā // file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 11 of 13 pāñcālaḥ pāñcikaś caiva kārtikeyo gaṇeśvaraḥ / śrīr api ca mahādevī vaiśramaṇaḥ sarasvatī // śaṅkhinī kūṭadantī ca tathaikajaṭāpi ca / dhanyā etā mahābhāgā rakṣāṃ kurvanti nityaśaḥ // ṣaṇḍhānāṃ putrajananī garbhasthānavivardhanī / rakṣeyaṃ mahatī cāsya yāvad jīvaṃ bhaviṣyati // narāṇāṃ jayadā nityaṃ yuddhe saṃgrāmabhairave / anayā varadā bhonti devatā dharmaniścitā // atha pāpavināśe tu likhanād eva setsyati / tathāgatā vilokyanti bodhisatvās tathaiva ca // yaśaś ca vardhate tasya puṇyam āyuś ca vardhate / dhanadhānyaṃ samṛddhiś ca bhaviṣyati na saṃśayaḥ // sukhaṃ svapiti medhāvī sukhaṃ ca pratibudhyate / (Mp_29) adhṛṣyaḥ sarvaśatrūṇāṃ sarvabhūtagaṇair api // saṃgrāme vartamānasya jayo bhavati nityaśaḥ / vidyāyāṃ sādhyamānāyām iyaṃ rakṣā anuttarā // sukhaṃ sādhayate vidyāṃ vighno 'sya na bhaviṣyati / sidhyanti sarvakalpāś ca praviṣṭaḥ sarvamaṇḍale // kṣipraṃ ca samayajño 'sau bhavet sarvatra jātiṣu / vaisvāsikaś ca sa bhavej jinānāṃ guṇadhāraṇaiḥ // sarvamaṅgalasaṃpannaḥ sarvasiddhir manorathaḥ / asyāṃ likhitamātrāyāṃ sarvasaukhyaṃ samṛdhyati // sukhaṃ kālakriyāṃ kṛtvā bhavet svargaparāyaṇaḥ / vivāde kalahe caiva vigrahe paramadāruṇe // sarvabhayavinirmukto jinoktavacanaṃ yathā / nityaṃ jātismarā bhonti jātau na saṃśayaḥ // rājāno vaśagās tasya cāntaḥpuramahājanāḥ / sāmātyaś ca bhaven nityaṃ sādhubhir lokasamataiḥ // sarveṣāṃ ca priyo bhonti ye devā ye ca mānuṣāḥ / rakṣāṃ tasya kariṣyanti divā rātrau ca nityaśaḥ // atra mantrapadāḥ siddhāḥ samyaksaṃbuddhabhāṣitāḥ / namo buddhāya / namo dharmāya / namaḥ saṃghāya // namo bhagavate śākyamunaye mahākāruṇikāya tathāgatāyārhate samyaksaṃbuddhāya / namaḥ samantebhyaḥ samyaksaṃbuddhebhyaḥ // bhāvanaitāṃ namaskṛtya buddhaśāsanavṛddhaye / aham idānīṃ pravakṣāmi satvānukaṃpayā // imāṃ vidyāṃ mahātejāṃ mahābalaparākramām / yasyāṃ bhāṣitamātrāyāṃ muninā vajrapāśane // mārāś ca mārakāyāś ca grahāḥ sarve vināyakāḥ / vighnāś ca santi ye kecit tatkṣaṇād vilapaṃ gatāḥ // tadyathā / oṃ giri 2 giriṇi 2 girivati guṇavati ākāśavati / ākāśaviśuddhe / ākāśe / gagaṇatale / ākāśavicāriṇi / jvalitaśikhare / (Mp_30) maṇimauktikhacitamaulivare sukeśe / suveśe / suvaktre sunetre / suvarṇe suvarṇagaure / atīte / anāgate / pratyutpanne / namaḥ sarveṣāṃ buddhānāṃ jvalitatejasām / buddhe subuddhe / bhagavati surakṣaṇi / sukṣeme suprabhe / sudame sudānte / vare varade / bhagavati bhadravati / bhadre subhadre / vimale jayabhadre / caṇḍe pracaṇḍe / caṇḍi 2 vajracaṇḍe ghori gandhāri gauri caṇḍāli mātaṅgi varcasi / sumati / pukkasi / śavari śāvari / śaṃkari dramiḍi drāmiḍi raudriṇi / sarvārthasādhani / hana 2 sarvaśatrūn / daha 2 sarvaduṣṭān pretapiśācaḍākinīnāṃ manuṣyāmanuṣyāṇāṃ ca / paca 2 hṛdayaṃ vidhvaṃsaya jīvitaṃ sarvaduṣṭagrahāṇāṃ nāśaya sarvapāpāni me bhagavati / rakṣa 2 māṃ saparivāraṃ sarvasatvāṃś ca sarvatra sarvadā sarvabhayopadravebhyaḥ sarvaduṣṭānāṃ bandhanaṃ kuru 2 sarvakilbiṣanāśani / mārtaṇḍe mṛtyudaṇḍanivāriṇi mānini / cale vicale / ciṭi 2 viṭi 2 niṭi nituṭe / ghoriṇi vīriṇi / pravarasavare / caṇḍāli / mātaṅgi / rundhasi / varcasi / sumati pukkasi / śavari śāvari / śaṃkari dramiḍi drāmiḍi / dahani / pacani pācani / mardani / sarale 2 saralaṃbhe / hīnamadhyotkṛṣṭavidāriṇi / mahile 2 mahāmahile / nigaḍe 2 nigaḍabhañje / matte / maṭṭini / dānte / cakre cakravākini / jvale 2 jvālini / śavari śāvari sarvavyādhiharaṇi / cūḍi 2 cūḍini 2 mahācūḍini / nimi 2 nimindhari / trilokadahani / trilokālokakari / traidhātukavyavalokani / vajraparaśupāśamuṅgarāsicakratriśūlacintāmaṇimahāvidyādhāriṇi / rakṣa 2 māṃ sarvasthānagataṃ sarvaduṣṭabhayebhyaḥ sarvamanuṣyāmanuṣyabhayebhyaḥ sarvabhayebhyaḥ sarvavyādhibhyaḥ / vajre vajravati vajrapāṇidhare / hili 2 mili 2 kili 2 cili 2 sili 2 vara 2 varade / sarvatra jayalabdhe svāhā / sarvapāpavidāriṇi svāhā / sarvavyādhihariṇi svāhā / saṃbharaṇi svāha / sarvaśatrubhayahariṇi svāhā / svastir bhavatu mama sarvasatvānāṃ ca svāhā / śāntiṃkari svāhā / puṣṭiṃkari svāhā / balavardhani svāhā / oṃ jayatu jaye (Mp_31) jayavati kamale vimale svāhā / vipule svāhā / sarvatathāgatamūrte svāhā / oṃ bhūri mahāśānti svāhā / oṃ bhūri 2 vajravati sarvatathāgatahṛdayapūraṇi āyuḥsaṃdhāraṇi / bala 2 balavati jaya vidye hūṃ hūṃ phaṭ phaṭ svāhā / oṃ maṇidhari vajriṇi / mahāpratisare hūṃ hūṃ phaṭ phaṭ svāhā // yasya kasyacit mahābrāhmaṇa anayā tathāgatamūrtyā vidyāmantrapadadhāriṇyā rakṣā kṛtā guptiḥ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiḥ svastyayanaṃ daṇḍaparihāraḥ śastraparihāro viṣadūṣaṇaṃ viṣanāśanaṃ kṛto bhavet / tasya parīkṣīṇām āyuḥ punar eva vivardhate / file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 12 of 13 suciraṃ sukhaṃ jīvati smṛtisaṃpannaś ca bhavati // uccāraṇamātreṇa vajrāvamarjanena vā akālamaraṇāt mahāvyādhibhyaś ca parimucyate / sarvarogāś cāsya praśāmyanti / dīrghamlānāny avamārjanamātreṇa praśamaṃ gacchanti / dine dine svādhyāyaṃ kuryān mahāprājño bhavati / ojobalavīryapratibhānasaṃpanno bhavati / sarvakarmāvaraṇāni cāsya niyatavedanīyāni niravaśeyaṃ parikṣayaṃ gacchanti / sarvabuddhabodhisatvadevanāgayakṣādīni cāsya ojobalavīryaṃ kāye prakṣepsyanti / mahāprītir bahulo bhaviṣyati / antaśo mahābrāhmaṇa iyaṃ mahāvidyāmantrapadarakṣā tiryagyonigatānām api mṛgapakṣiṇāṃ yeṣāṃ karṇapuṭe vipatite sarve vaivarttikā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau / kaḥ punar vādo ya imāṃ mahāpratisarāṃ dhāraṇīṃ śrāddhaḥ kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā rājā vā rājaputro vā rājāmātyo vā brāhmaṇo vā kṣatriyo vā tad anyo vā yaḥ kaścic chrokṣati śrutvā ca mahatyā śraddhayā gauraveṇādhyāśayena likhiṣyati likhāpayiṣyati dhārayiṣyati vācayiṣyati / tīvreṇa manasā bhāvayiṣyati / parebhyaś ca vistareṇa saṃprakāśayiṣyati / tasya mahābrāhmaṇāṣṭau akālamaraṇāni pratikāṃkṣitavyāni na prabhavanti / na cāsya kāye mahāvyādhayo bhaviṣyanti / nāgnir na viṣaṃ na śastraṃ na garaṃ (Mp_32) na kākhordā na kiraṇā na mantrakarmaṇaṃ na cūrṇayogo nāṅgaśūlaṃ na śirovarti ekāhikaṃ dvaitīyakaṃ cāturthakaṃ saptāhikā vā jvālā na kramiṣyanti / sa smṛta eva sukhaṃ svastinā svapiti / smṛta eva vibudhyate / mahāparinirvāṇalābhī bhaviṣyati / sakṛtsahadharmeṇa mahad aiśvaryaṃ cādhigacchanti / sa yatrayatropapadyate tatratatra jātau jātau jātismaro bhaviṣyati / sarvasatvānāṃ ca priyo bhaviṣyati / vandanīyaś ca pudgalo bhaviṣyati / sarvanarakagatitiryagyonigatigaṇapretopapattibhyaś ca parimukto bhaviṣyati / yathā cārkamaṇḍalaṃ sarvasatvānāṃ tathā raśmyāvabhāsakaro bhaviṣyati / yathā candramaṇḍalam amṛtena prabhavatā sarvasatvānāṃ kāyaṃ prahradayati tathā dharmāmṛtena sarvasatvānāṃ cittasantānāni prahradayiṣyati / sarvaduṣṭayakṣarākṣasabhūtapretapiśāconmādāpasmāraḍākinīgrahavighnavināśakādayaḥ sarve 'sya mahāpratisarāyā mahāvidyāyāḥ prabhāvena na śaktā viheṭhanāṃ kartum / upasaṃkrāmatāṃ ca teṣām iyaṃ mahāvidyārājñī smartavyā / tatas te sarve duṣṭacittā vidyādharasya vaśyā ājñayā śravaṇavidheyā bhaviṣyanti / asyā evānubhāvena yad uta mahāpratisarāyā mahāvidyārājño na cāsya śatrubhayaṃ bhaviṣyati / anatikramanīyaś ca bhaviṣyati / sarvaśatrugaṇai rājamahārājāmātyabrāhmaṇagṛhapatibhiś ca / antaśo vadhyārho 'pi vadhakapuruṣair ucchritāny api śastrāṇi khaṇḍaṃ khaṇḍaṃ gacchanti pāṃśumayānīva viśīryas tataś ca samaye sarvadharmā asyābhimukhī bhaviṣyanti / mahac cāsya smṛtibalaṃ bhaviṣyanti / rakṣoghnaṃ paramaṃ hy etat pavitraṃ pāpanāśanam / śrīkaraṃ dhīkaraṃ caiva sarvaguṇavivardhanam // sarvamaṅgalakarī hy eṣāṃ sarvāmaṅgalavināśanī / susvapnadarśanī cāpi duḥsvapnasya vināśanī // strīpuṃsayoḥ parārakṣāvidyeyaṃ hi mahābalā / aṭavīkāntāradurgeṣu nityaṃ mucyanti tatkṣaṇāt // sarvakāmāṃś ca labhate buddhasya vacane yathā // (Mp_33) patha utpatham āpannā eṣāṃ vidyām anusmaret // panthānaṃ labhate śīghraṃ bhojanaṃ pānam uttamam / karmaṇā manasā vācā yat kṛtaṃ pūrvajanmasu // aśubhaṃ bahuvidhā kiṃcit sarvaṃ kṣayayiṣyati / smaraṇād dhāraṇāc caiva udgrahāl likhanād api // paṭhanād vacanāc caiva jayanāt paradeśanāt / bhaviṣyaty acireṇāsau sarvadharmagatiṃ gataḥ // evaṃ hi dharmarase prāpte pāpā gacchanti saṃkṣayam / sidhyante sarvakarmāṇi manasā yad yad īpsitam // sarvamṛtyubhaye caiṣāṃ trāṇaṃ tasya bhaviṣyati / rājāgnir udakaṃ caiva vidyud vā taskaro 'pi vā // yuddhasaṃgrāmakalahā daṃṣṭriṇo ye ca dāruṇāḥ / sarve te pralapaṃ yānti vidyāyā lakṣajāyātaḥ // vidyemāṃ paramāṃ siddhāṃ sarvabuddhair hi deśitā / kīrtimānā na sīdanti bodhisaṃbhārapūraye // sarveṣu caiva sthāneṣu imāṃ vidyāṃ prayojayet / yāni cecchanti kāryāṇi svaparārthaprasiddhaye // sidhyanti ayatnatasthāni vidyāto nātra saṃśayaḥ / namaḥ sarvatathāgatebhyo ye 'pi tiṣṭhanti daśasu dikṣu // oṃ maṇivajre hṛdayavaire mārasainyavidāriṇi hana 2 sarvaśatrūn rakṣa 2 mama śarīraṃ sarvasatvānāṃ ca vajre 2 vajragarbhe 2 / trāsaya 2 sarvamārabhavanāni hūṃ hūṃ phaṭ phaṭ svāhā // buddhamaitrīsarvatathāgatavajrakalpādhiṣṭhite sarvakarmāvaraṇāny apanaya svāhā // tad idānīṃ pravakṣāmy āturāṇāṃ cikitsānam / caturaśraṃ maṇḍalakaṃ kuryāt mṛdgomayasamanvitam // pañcaraṅgikacūrṇena citrayed maṇḍalaṃ śubham / caturaḥ pūrṇakuṃbhāṃś ca sthāpayed vidhinā budhaḥ // puṣpāṇy avakiret tatra dhūpayed dhūpam uttamam / (Mp_34) balikarmaṃ ca kurvīta mahāsāhasrapramardanam // pūrvavad gandhapuṣpādīn dadyāc cātra vidhānataḥ / caturas tīrikāḥ sthāpyāḥ sarvāś ca paṭṭabaddhakāḥ // sthāpayitvāturaṃ paścāc chucivastrasamāvṛtam / śubhagandhānuliptāṅgaṃ praveśayet madhyamaṇḍale // pūrvāmukhaṃ niṣadyaitāṃ etāṃ vidyāṃ udāharet / saptaso japtayā cāsya rakṣāṃ kuryād vicakṣaṇaḥ // āturasya tato 'rthāya vārāṃś cāpy ekaviṃśati / udāhared imāṃ vidyāṃ sarvarogopaśāntaye // bhūyaś ca saptavārān vai varikumbhaṃ sumantritam / file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017 Mahapratisara vidyarajni Page 13 of 13 paścān niveśayed mantrī varipuṣpaṃ yathāvidhiḥ // ity evaṃ dakṣiṇe pārśve prakṣipet sapta eva tu / paścimā yāntu saptaiva uttarāyāṃ tathā diśi // adha ūrdhvaṃ tu saptaiva kṛtā rakṣā bhaviṣyati / evaṃ kṛte dvijaśreṣṭha sarvaduḥkhāt parimucyate // eṣā rakṣā mayā khyātā śākyasiṃhena bhāṣitā / nāsty asyāḥ parā kācid rakṣā vidyā tridhātuke // na tasya mṛtyur na jarā na rogo na ca priyair jātuviyogabhāvaḥ / na cāpriyais tasya hi saṃprayogo bhaved dhiyo bhāvitacittasaṃtatiḥ / yamo 'pi tasya varadharmarājā kariṣyate pūjāṃ sagauraveṇa / kathayiṣyate devasuraṃ hi gacha kṣaṇikaṃ mamedaṃ narakapurajvāriṃ kariṣyasi / tato vimānaiḥ subahuprakārarir maharddhiko yāti surālayaṃ śubham / evaṃ hy asau naramarudyakṣarākṣasaiḥ saṃpūjitas tatra sadā bhaviṣyati / vajrapāṇiś ca yakṣendra indra caiva śacīpatiḥ / hārītī pāñcikaś caiva lokapālā mahārddhikāḥ // candrasūryau sanakṣatrau ye grahāḥ paramadāruṇāḥ / te ca sarve mahānāgā devatā ṛṣayas tathā // asurā garuḍā gandharvāḥ kinnarāś ca mahoragāḥ / nityānubuddhārakṣārthaṃ yasya vidyāmahābalāḥ // (Mp_35) likhitāṃ dhārayet prājño bāhau baddhvā maharddhikāḥ / mahatīṃ labhate pūjāṃ saṃpadaṃ cāpi nityaśa iti // mahāpratisarāyā vidyārājño rakṣāvidhānakalpo vidyādharasya samāptaḥ // file:///C:/Users/LinaLok/Desktop/dharani/Mahapratisara%20vidyarajni.htm 1/14/2017