08 April 2011

Arapacana Alphabet in the Pañcaviṃśatisāhasrikā prajñāpāramitā

The last volumes of the new Sanskrit edition of the Pañcaviṃśatisāhasrikā prajñāpāramitā Sūtra by Takayasu Kimura, are now available online from the GRETIL Archive. This means that the section with the Arapacana Alphabet has now been published. Here is the Sanskrit text from vol.1. Note that akāro, pakāro, cakāro means the syllables a, pa, ca. The syllable ra has a special form repho. I'll try to do a comparison with the other versions (Conze and Dutt) at some point but note that this version has only 41 letters. The text itself mentions 42 later on (dvācatvāriṃśad akṣarāṇi - PSP_6-8:68), and Conze's version has 43 letters!
akāro mukhaḥ sarvadharmāṇām ādyanutpannatvāt,
repho mukhaḥ sarvadharmāṇāṃ rajo 'pagatatvāt,
pakāro mukhaḥ sarvadharmāṇāṃ paramārthanirdeśāt,
cakāro mukhaḥ sarvadharmāṇāṃ cyavanopapattyanupalabdhitvāt,
nakāro mukhaḥ sarvadharmāṇāṃ nāmāpagatatvāt,
lakāro mukhaḥ sarvadharmāṇāṃ lokottīrṇatvāt, tṛṣṇālatāhetupratyayasamudghātitvāt,
dakāro mukhaḥ sarvadharmāṇāṃ dāntadamathaparicchinnatvāt,
(PvsP1-2: 86)
bakāro mukhaḥ sarvadharmāṇāṃ bandhanavimuktatvāt,
ḍakāro mukhaḥ sarvadharmāṇāṃ ḍamarāpagatvāt,
sakāro mukhaḥ sarvadharmāṇāṃ saṃgānupalabdhitvāt,
vakāro mukhaḥ sarvadharmāṇāṃ vākpathaghoṣasamucchinnatvāt,
takāro mukhaḥ sarvadharmāṇāṃ tathatācalitatvāt,
yakāro mukhaḥ sarvadharmāṇāṃ yathāvadanutpādatvāt,
stakāro mukhaḥ sarvadharmāṇāṃ stambhānupalabdhitvāt,
kakāro mukhaḥ sarvadharmāṇāṃ kārakānupalabdhitvāt,
sakāro mukhaḥ sarvadharmāṇāṃ samatānupalabdhitvāt,
makāro mukhaḥ sarvadharmāṇāṃ mamakārānupalabdhitvāt,
gakāro mukhaḥ sarvadharmāṇāṃ gaganānupalabdhitaḥ,
sthakāro mukhaḥ sarvadharmāṇāṃ sthānānupalabdhitaḥ,
jakāro mukhaḥ sarvadharmāṇāṃ jātyanupalabdhitaḥ,
śvakāro mukhaḥ sarvadharmāṇāṃ śvāsānupalabdhitaḥ,
dhakāro mukhaḥ sarvadharmāṇāṃ dharmadhātvanupalabdhitaḥ,
śakāro mukhaḥ sarvadharmāṇāṃ śamathānupalabdhitaḥ,
khakāro mukhaḥ sarvadharmāṇāṃ khasamatānupalabdhitaḥ,
kṣakāro mukhaḥ sarvadharmāṇāṃ kṣayānupalabdhitaḥ,
stakāramukhāḥ sarvadharmās tac cānupalabdhitaḥ,
jñakāramukhāḥ sarvadharmāḥ sarvajñānānupalabdhitaḥ,
hakāramukhāḥ sarvadharmāḥ hetor anupalabdhitaḥ,
cchakāramukhāḥ sarvadharmāś cchaver apy anupalabdhitaḥ,
smakāramukhāḥ sarvadharmāḥ smaraṇānupalabdhitaḥ,
hvakāramukhāḥ sarvadharmā āhvānāpagatatvāt,
sakāramukhāḥ sarvadharmā utsāhānupalabdhitaḥ,
ghakāramukhāḥ sarvadharmā ghanānupalabdhitaḥ,
ṭhakāramukhāḥ sarvadharmā viṭhapanānupalabdhitaḥ,
ṇakāramukhāḥ sarvadharmā raṇavigatatvāt,
phakāramukhāḥ sarvadharmāḥ phalānupalabhitaḥ,
skakāramukhāḥ sarvadharmāḥ skandhānupalabdhitaḥ,
jakāramukhāḥ sarvadharmā jarānupalabdhitaḥ,
cakāramukhāḥ sarvadharmāś caraṇānupalabdhitaḥ,
ṭakāramukhāḥ sarvadharmāḥ ṣṭaṃkārānupalabdhitaḥ,
(PvsP1-2: 87)
ḍhakāramukhāḥ sarvadharmā ḍhaṃkārānupalabdhitaḥ.

No comments:

Post a Comment