Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Paṭhama Atītānāgata Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
 
Line 10: Line 10:
 
[1] Sāvatthiyaṃ|| ||
 
[1] Sāvatthiyaṃ|| ||
  
Rūpaṃ bhikkhave,||
+
Rūpaṃ [[bhikkhave]],||
 
aniccaṃ atītānāgataṃ,||
 
aniccaṃ atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ rūpasmiṃ anapekho hoti,||
 
anāgataṃ rūpaṃ nābhinandati,||
 
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
+
paccuppannassa [[rūpassa]] nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
  
Vedanā aniccā atītānāgataṃ,||
+
[[Vedanā]] aniccā atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ vedanasmiṃ anapekho hoti,||
 
anāgataṃ vedanaṃ nābhinandati,||
 
anāgataṃ vedanaṃ nābhinandati,||
 
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
 
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
  
Saññā aniccā atītānāgataṃ,||
+
[[Saññā]] aniccā atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ saññasmiṃ anapekho hoti,||
 
anāgataṃ saññaṃ nābhinandati,||
 
anāgataṃ saññaṃ nābhinandati,||
 
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
 
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
Line 38: Line 38:
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ saŋkhārasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ saŋkhārasmiṃ anapekho hoti,||
 
anāgataṃ saṃkhāraṃ nābhinandati,||
 
anāgataṃ saṃkhāraṃ nābhinandati,||
 
paccuppannassa saŋkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
 
paccuppannassa saŋkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
  
Viññāṇaṃ saññā aniccaṃ atītānāgataṃ,||
+
Viññāṇaṃ [[saññā]] aniccaṃ atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ viññāṇasmiṃ anapekho hoti,||
 
anāgataṃ viññāṇaṃ nābhinandati,||
 
anāgataṃ viññāṇaṃ nābhinandati,||
 
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
 
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
  
Aaa saññā aniccaṃ atītānāgataṃ,||
+
Aaa [[saññā]] aniccaṃ atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ viññāṇasmiṃ anapekho hoti,||
 
anāgataṃ viññāṇaṃ nābhinandati,||
 
anāgataṃ viññāṇaṃ nābhinandati,||
 
paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
 
paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
  
Rūpaṃ bhikkhave,||
+
Rūpaṃ [[bhikkhave]],||
 
saṃkhārā aniccaṃ atītānāgataṃ,||
 
saṃkhārā aniccaṃ atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ rūpasmiṃ anapekho hoti,||
 
anāgataṃ rūpaṃ nābhinandati,||
 
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
+
paccuppannassa [[rūpassa]] nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
  
 
Saṃkhāra aniccaṃ atītānāgataṃ,||
 
Saṃkhāra aniccaṃ atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ viññāṇasmiṃ anapekho hoti,||
 
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
 
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
  
Rūpaṃ bhikkhave,||
+
Rūpaṃ [[bhikkhave]],||
 
viññāṇaṃ aniccaṃ atītānāgataṃ,||
 
viññāṇaṃ aniccaṃ atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ rūpasmiṃ anapekho hoti,||
 
anāgataṃ rūpaṃ nābhinandati,||
 
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
+
paccuppannassa [[rūpassa]] nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
  
 
Viññāṇaṃ aniccaṃ atītānāgataṃ,||
 
Viññāṇaṃ aniccaṃ atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ viññāṇasmiṃ anapekho hoti,||
 
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
 
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
 
</poem>
 
</poem>

Latest revision as of 08:42, 9 March 2015

D45ac4 z.jpg
2e8132.jpg
201 .07.jpg
6637 139.jpg
499c5158.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 9
Paṭhama Atītānāgata Suttaṃ (1)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ|| ||

Rūpaṃ bhikkhave,||
aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Vedanā aniccā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti,||
anāgataṃ vedanaṃ nābhinandati,||
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Saññā aniccā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti,||
anāgataṃ saññaṃ nābhinandati,||
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Saŋkhārā aniccā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ saŋkhārasmiṃ anapekho hoti,||
anāgataṃ saṃkhāraṃ nābhinandati,||
paccuppannassa saŋkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Viññāṇaṃ saññā aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
anāgataṃ viññāṇaṃ nābhinandati,||
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Aaa saññā aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
anāgataṃ viññāṇaṃ nābhinandati,||
paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Rūpaṃ bhikkhave,||
saṃkhārā aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Saṃkhāra aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Rūpaṃ bhikkhave,||
viññāṇaṃ aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Viññāṇaṃ aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||


Source

obo.genaud.net