Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Samādhi Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
7850356 n.jpg
W0 9517.JPG
Budfg492.jpg
Saraswati-2012.jpg
DSC 2321.JPG
Supe 6gsx3c.jpg
Bo1 1280.jpg
GuruNägu.JPG
960x447.jpg
Drenpa Namkha 6.jpg
Imgp1979.jpg
Xl8.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 5
Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1][ati][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Samādhiṃ bhikkhave, bhāvetha.||
samāhito bhikkhave,||
bhikkhu yathābhūtaṃ pajānāti.|| ||

3. Kiñca yathābhūtaṃ pajānāti?|| ||

Rūpassa samudayañ ca atthagamañ ca,||
vedanāya samudayañ ca atthagamañ [14] ca,||
saññāya samudayañ ca atthagamañ ca,||
saṃkhārānaṃ samudayañ ca atthagamañ ca,||
viññāṇassa samudayañ ca atthagamañ ca.|| ||

4. Ko ca bhikkhave, rūpassa samudayo,||
ko vedanāya samudayo,||
ko saññāya samudayo,||
ko saṃkhārānaṃ samudayo,||
ko viññāṇassa samudayo:|| ||

5. Idha, bhikkhave, abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati:|| ||

6. Rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati,||
tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā rūpe nandi tad upādānaṃ||
tassūpādānapaccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

7. Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā vedanāya nandi tadupādānaṃ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

8. Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati.||
Tassa saññaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saññāya nandi tadupādānaṃ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

9. Saŋkhāre abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa saṃkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saŋkhāresu nandi tadupādānaṃ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

10. Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati.||
Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā viññāṇe nandi tadupādānaṃ, tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

11. Ayaṃ bhikkhave, rūpassa samudayo,||
ayaṃ vedanāya samudayo,||
ayaṃ saññāya samudayo,||
ayaṃ saṃkhārānaṃ samudayo,||
ayaṃ viññāṇassa samudayo.|| ||

12. Ko ca bhikkhave, rūpassa atthagamo,||
ko vedanāya atthagamo,||
ko saññāya atthagamo,||
ko saṃkhārānaṃ atthagamo,||
ko viññāṇassa atthagamo.|| ||

Idha, bhikkhave,, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.|| ||

Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati:|| ||

13. Rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati,||
tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi sā nirujjhati|| ||

Tassa nandinirodhā upādānanirodho,||
upādānanirodhā bhavanirodho,||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

14. Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati||
tassa vedanaṃ anabhinandato anabhivadato anaj- [15] jhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho,||
upādānarodhā bhavanirodho,||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

15. Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati.||
tassa saññaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho,||
upādānanirodhā bhavanirodho,||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

16. Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati,||
tassa saṃkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho,||
upādānirodhā bhavanirodho,||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

17. Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati||
tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho,||
upādānirodhā bhavanirodho||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

18. Ayaṃ bhikkhave, rūpassa atthagamo,||
ayaṃ vedanāya atthagamo,||
ayaṃ saññāya atthagamo,||
ayaṃ saṃkhārānaṃ atthagamo,||
ayaṃ viññāṇassa atthagamo ti.|| ||


Source

obo.genaud.net