AN 5.149 (A iii 173)
Samayavimutta Sutta
— Occasionally liberated —
[samaya+vimutta]

Five conditions under which one who has gained 'occasional liberation' will backslide.



Notes:
1) first read AN 6.118 and AN 5.89
2) the Pali-English Dictionary is available here


Pañcime, bhikkhave, dhammā samayavimuttassa{n} bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī ti.



Bodhi leaf