Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Vajra Vidharana

From Tibetan Buddhist Encyclopedia
Revision as of 17:53, 8 October 2013 by VTao (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
Vajrakilaya475.JPG

Vajra Vidharana. "The Vajra Conqueror". (rdo rje rnam par 'joms pa). A deity practiced for the removal of contamination and negativity. There are various forms of the deity.

Vajra Vidharana Mahadharani (rdo rje rnam 'joms kyi gzungs)

Namo ratna trayaya, namakchanda benza panaye, tadyatha, om hara hara benza, matha matha benza, dhuna dhuna benza, daha daha benza, patsa patsa benza, dhara dhara benza, dharaya dharaya benza, daruna daruna benza, tsatsindha tsatsindha benza, bhindha bhindha benza hung phet

namakchanda benza krodhaya, hulu hulu, tishtha tishtha, bhandha bhandha, hana hana, amrite hung phet.


VajraVidharana Dharani:

om namo ratnatrayāya | namaścaṇḍavajrapāṇaye | mahāyakṣasenāpataye | tadyathā - om truṭa truṭa troṭaya troṭaya sphuṭa sphuṭa sphoṭaya sphoṭaya ghurṇa ghurṇa ghurṇāpaya ghurṇāpaya sarvasattvānāṃ vibodhaya vibodhaya sambodhaya sambodhaya bhrama bhrama saṃbhrāmaya saṃbhrāmaya sarvabhūtāni kuṭa kuṭa saṃkuṭaya saṃkuṭaya sarvaśatrūn ghaṭa ghaṭa saṃdhāṭaya saṃghāṭaya sarvavidyā vajra vajrasphoṭaya vajra vajra kaṭa vajra vajra maṭa vajra vajra matha vajra vajra aṭṭahāsanīlavajrasuvajrāya svāhā | om he fullu nirufullu nigṛhṇa kullu mili cullu kuru kullu vajravijayāya svāhā | om kilikīlāya svāhā | om kaṭa kaṭa maṭa maṭa raṭa raṭa moṭana pramoṭanāya svāhā | om cara nicara hara hara sara sara māraya vajravidāraṇāya svāhā |

om chinda chinda bhinda bhinda mahākilikīlāya svāhā | om bandha bandha krodha krodha vajrakilikīlāya svāhā | om curu curu caṇḍakilikīlāya svāhā | om trāsaya trāsaya vajrakilikīlāya svāhā | om hara hara vajradharāya svāhā | om prahara prahara vajraprabhañjanāya svāhā | om matisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra aihivajra śīghraṃ vajrāya svāhā | om dhara dhara dhiri dhiri dhuru dhuru sarvavajrakulamāvartāya svāhā | amukaṃ māraya phaṭ |

om namaḥ samantavajrāṇām | sarvabalamāvartaya mahābale kaṭabale tatale acale maṇḍalamaye ativajra mahābale vegaraṇa ajite jvala jvala tiṭi tiṭi ti(piṃ)ṅgale daha daha tejovati tili tili bandha bandha mahābale vajrāṅkuśajvālāya svāhā |

om namo ratnatrayāya | namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye | tadyathā - om hara hara vajra matha matha vajra dhuna dhuna vajra daha daha vajra paca paca vajra dhara dhara vajra dhāraya dhāraya vajra dāruṇa dāruṇa vajra chinda chinda vajra bhinda bhinda vajra hūṃ phaṭ |

om namaścaṇḍavajrakrodhāya | om hulu hulu tiṣṭha tiṣṭha bandha bandha hana hana amṛte hūṃ phaṭ |