Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Pariññā Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
(Created page with "{{DisplayImages|3115|2939}} {{Centre|Saɱyutta Nikāya:<br/> III. Khandhā Vagga:<br/> 22: Khandhāsaɱyutta<br/> <big>Sutta 23</big><br/> <big><big>Pariññā Sut...")
 
 
Line 10: Line 10:
 
[1] Sāvatthiyaṃ:-|| ||
 
[1] Sāvatthiyaṃ:-|| ||
  
Pariññeyye ca bhikkhave dhamme desissāmi pariññañca,||
+
Pariññeyye ca [[bhikkhave]] dhamme desissāmi pariññañca,||
 
taṃ suṇātha sādhukaṃ manasikarotha bhāsissamiti.|| ||
 
taṃ suṇātha sādhukaṃ manasikarotha bhāsissamiti.|| ||
  
Evaṃ bhante' ti kho te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca|| ||
+
Evaṃ [[bhante]]' ti kho te [[bhikkhu]] [[Bhagavato]] paccassosuṃ [[Bhagavā]] etad avoca|| ||
  
Katame ca bhikkhave pariññeyyā dhammā:|| ||
+
Katame ca [[bhikkhave]] pariññeyyā [[dhammā]]:|| ||
  
Rūpaṃ bhikkhave,||
+
Rūpaṃ [[bhikkhave]],||
pariññeyyo dhammo,||
+
pariññeyyo [[dhammo]],||
vedanā pariññeyyo dhammo,||
+
[[vedanā]] pariññeyyo [[dhammo]],||
saññā pariññeyyo dhammo,||
+
[[saññā]] pariññeyyo [[dhammo]],||
saṃkhārā pariññeyyo dhammo,||
+
saṃkhārā pariññeyyo [[dhammo]],||
viññāṇaṃ pariññeyyo dhammo ime vuccanti bhikkhave,||
+
viññāṇaṃ pariññeyyo [[dhammo]] ime vuccanti [[bhikkhave]],||
pariññeyyā dhammā.|| ||
+
pariññeyyā [[dhammā]].|| ||
  
Katamā ca bhikkhave,||
+
Katamā ca [[bhikkhave]],||
pariññā:|| ||
+
[[pariññā]]:|| ||
  
Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati bhikkhave pariññāti.|| ||
+
Yo [[bhikkhave]] rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ [[vuccati]] [[bhikkhave]] pariññāti.|| ||
 
</poem>
 
</poem>
  

Latest revision as of 08:05, 9 March 2015

Slide pic2.jpg
Tibet-china 2030113c.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 23
Pariññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:-|| ||

Pariññeyye ca bhikkhave dhamme desissāmi pariññañca,||
taṃ suṇātha sādhukaṃ manasikarotha bhāsissamiti.|| ||

Evaṃ bhante' ti kho te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca|| ||

Katame ca bhikkhave pariññeyyā dhammā:|| ||

Rūpaṃ bhikkhave,||
pariññeyyo dhammo,||
vedanā pariññeyyo dhammo,||
saññā pariññeyyo dhammo,||
saṃkhārā pariññeyyo dhammo,||
viññāṇaṃ pariññeyyo dhammo ime vuccanti bhikkhave,||
pariññeyyā dhammā.|| ||

Katamā ca bhikkhave,||
pariññā:|| ||

Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati bhikkhave pariññāti.|| ||


Source

obo.genaud.net