Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Dutiya Hāliddikāni Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Dharmachakra.jpg
Gor-morski (8).jpg
2hjwNcaJ.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 4
Dutiya Hāliddikāni Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuriraghare papāte pabbate.|| ||

[013] atha kho hāliddikāni gahapati yenāyasmā mahākaccāno ten'upasaŋkami.||
Upasaŋkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekam antaṃ nisīdi,||
ekam antaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etad avoca:|| ||

Vuttamidaṃ bhante,||
Bhagavatā sakkapañhe "ye te samaṇa-brāhmaṇā taṇhāsaŋkhayavimuttā,||
te accantaniṭṭhā accantayogakkhemino accantabrahmacārino Accantapariyosānā seṭṭhā deva-manussānan" ti.|| ||

Imassa nu kho bhante,||
Bhagavatā saŋkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo? ti.|| ||

Rūpadhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.|| ||

Vedanādhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.|| ||

Saññādhātuyā kho gahagati,||
yo chando yo rāgo yā nanditaṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.|| ||

Saŋkhāradhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.|| ||

Viññāṇadhātuyā kho gahapati,||
yo chando yo rāgo yā nanditaṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.|| ||

Iti kho gahapati,||
yan taṃ vuttaṃ Bhagavatā sakkapañhe: "ye te samaṇa-brāhmaṇā taṇhāsaŋkhayavimuttā,||
te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā deva-manussānan" ti.|| ||

Imassa kho gahapati,||
Bhagavatā saŋkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.|| ||


Source

obo.genaud.net