Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Dutiya Upādāparitassanā Suttaṃ (2)"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
 
Line 10: Line 10:
 
[1] Sāvatthiyaṃ -|| ||
 
[1] Sāvatthiyaṃ -|| ||
  
Upādāparitassanañca vo bhikkhave,||
+
Upādāparitassanañca vo [[bhikkhave]],||
 
desissāmi,||
 
desissāmi,||
anupādā aparitassanañca.|| ||
+
[[anupādā]] aparitassanañca.|| ||
  
 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti.|| ||
 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti.|| ||
  
Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ,||
+
Evaṃ [[bhante]]' ti kho te bhikkhū [[Bhagavato]] paccassosuṃ,||
Bhagavā etad avoca:|| ||
+
[[Bhagavā]] etad avoca:|| ||
  
Kathañ ca bhikkhave,||
+
Kathañ ca [[bhikkhave]],||
upādāparitassanā hoti:|| ||
+
[[upādāparitassanā]] hoti:|| ||
  
 
Idha,||
 
Idha,||
bhikkhave,,||
+
[[bhikkhave]],,||
 
assutavā puthujjano rūpaṃ "etaṃ mama,||
 
assutavā puthujjano rūpaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
+
eso'hamasmi eso me [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa taṃ rūpaṃ vipariṇamati,||
 
Tassa taṃ rūpaṃ vipariṇamati,||
Line 33: Line 33:
  
 
Vedanaṃ "etaṃ mama,||
 
Vedanaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
+
eso'hamasmi eso me [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa taṃ vedanaṃ vipariṇamati,||
 
Tassa taṃ vedanaṃ vipariṇamati,||
Line 40: Line 40:
  
 
Saññaṃ "etaṃ mama,||
 
Saññaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
+
eso'hamasmi eso me [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa taṃ saññaṃ vipariṇamati,||
 
Tassa taṃ saññaṃ vipariṇamati,||
Line 47: Line 47:
  
 
Saṃkhāre "etaṃ mama,||
 
Saṃkhāre "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
+
eso'hamasmi eso me [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa taṃ saṃkhāre vipariṇamati,||
 
Tassa taṃ saṃkhāre vipariṇamati,||
Line 54: Line 54:
  
 
Viññāṇaṃ "etaṃ mama,||
 
Viññāṇaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
+
eso'hamasmi eso me [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa taṃ viññāṇaṃ vipariṇamati,||
 
Tassa taṃ viññāṇaṃ vipariṇamati,||
Line 60: Line 60:
 
tassa viññāṇavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||
 
tassa viññāṇavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||
  
Evaṃ kho bhikkhave,||
+
Evaṃ kho [[bhikkhave]],||
 
upadāparitassanā hoti.|| ||
 
upadāparitassanā hoti.|| ||
  
Kathañ ca bhikkhave,||
+
Kathañ ca [[bhikkhave]],||
 
anupādāaparitassanā hoti:|| ||
 
anupādāaparitassanā hoti:|| ||
  
Idha, bhikkhave,||
+
Idha, [[bhikkhave]],||
 
sutavā āriyasāvako rūpaṃ "n'etaṃ mama,||
 
sutavā āriyasāvako rūpaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti.samanupassati.|| ||
+
neso'hamasmi na me so [[attā]]" ti.samanupassati.|| ||
  
 
Tassa taṃ rūpaṃ vipariṇamati,||
 
Tassa taṃ rūpaṃ vipariṇamati,||
Line 76: Line 76:
  
 
Vedanaṃ "n'etaṃ mama,||
 
Vedanaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
+
neso'hamasmi na me so [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa Taṃ vedanaṃ vipariṇamati,||
 
Tassa Taṃ vedanaṃ vipariṇamati,||
Line 83: Line 83:
 
Tassa vedanāvipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
 
Tassa vedanāvipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
  
[019] idha bhikkhave,||
+
[019] idha [[bhikkhave]],||
 
Sutavā āriyasāvako vedanaṃ "n'etaṃ mama,||
 
Sutavā āriyasāvako vedanaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
+
neso'hamasmi na me so [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa taṃ vedanaṃ vipariṇamati,||
 
Tassa taṃ vedanaṃ vipariṇamati,||
Line 93: Line 93:
  
 
Saññaṃ "n'etaṃ mama,||
 
Saññaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
+
neso'hamasmi na me so [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa taṃ saññaṃ vipariṇamati,||
 
Tassa taṃ saññaṃ vipariṇamati,||
Line 99: Line 99:
  
 
Tassa saññāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā. Saṃkhāre "n'etaṃ mama,||
 
Tassa saññāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā. Saṃkhāre "n'etaṃ mama,||
neso 'hamasmi na me so attā" ti.|| ||
+
neso 'hamasmi na me so [[attā]]" ti.|| ||
  
Samanupassati, tassa saṃkhāravipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
+
[[Samanupassati]], tassa saṃkhāravipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
  
 
Viññāṇaṃ "n'etaṃ mama,||
 
Viññāṇaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
+
neso'hamasmi na me so [[attā]]" ti [[samanupassati]].|| ||
  
 
Tassa Viññāṇavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
 
Tassa Viññāṇavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
  
Evaṃ kho bhikkhave,||
+
Evaṃ kho [[bhikkhave]],||
 
anupādāaparitassanā hotī ti.|| ||
 
anupādāaparitassanā hotī ti.|| ||
 
</poem>
 
</poem>

Latest revision as of 08:07, 9 March 2015

ThatLuang Stupa.jpg
Ordin tion2.JPG
Afffffbrain.jpg
Statue 02.jpg
3vcx.jpeg
BaKvbuH.jpg
3d-x0.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 8
Dutiya Upādāparitassanā Suttaṃ (2)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ -|| ||

Upādāparitassanañca vo bhikkhave,||
desissāmi,||
anupādā aparitassanañca.|| ||

Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti.|| ||

Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

Kathañ ca bhikkhave,||
upādāparitassanā hoti:|| ||

Idha,||
bhikkhave,,||
assutavā puthujjano rūpaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Vedanaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ vedanaṃ vipariṇamati,||
aññathā hoti,||
tassa vedanāvipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saññaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ saññaṃ vipariṇamati,||
aññathā hoti,||
tassa saññāvipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saṃkhāre "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ saṃkhāre vipariṇamati,||
aññathā hoti,||
tassa saṃkhāravipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Viññāṇaṃ "etaṃ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||

Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti,||
tassa viññāṇavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Evaṃ kho bhikkhave,||
upadāparitassanā hoti.|| ||

Kathañ ca bhikkhave,||
anupādāaparitassanā hoti:|| ||

Idha, bhikkhave,||
sutavā āriyasāvako rūpaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti.samanupassati.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Vedanaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa Taṃ vedanaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa vedanāvipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[019] idha bhikkhave,||
Sutavā āriyasāvako vedanaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa taṃ vedanaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa vedanāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saññaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa taṃ saññaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa saññāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā. Saṃkhāre "n'etaṃ mama,||
neso 'hamasmi na me so attā" ti.|| ||

Samanupassati, tassa saṃkhāravipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Viññāṇaṃ "n'etaṃ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||

Tassa Viññāṇavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Evaṃ kho bhikkhave,||
anupādāaparitassanā hotī ti.|| ||


Source

obo.genaud.net