Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Paṭisallāna Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Hofgha.jpg
Bagarge.jpg
He First Jhana.jpg
Amit7ooni.jpg
Budd aos-60.jpg
58115 61n.jpg
Receung.jpg
Kuh0005.JPG
13tt55 n.jpg
56529- rge.jpg
Cyraqo1 400.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 6
Paṭisallāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Paṭisallāne bhikkhave, yogamāpajjatha.|| ||

Paṭisallīno bhikkhave, bhikkhu yathābhūtaṃ pajānāti.|| ||

Kiñci yathābhūtaṃ pajānāti:||
rūpassa samudayañ ca atthagamañ ca,||
vedanāya samudayañ ca atthagamañ ca,||
saññāya samudayañ ca atthagamañ ca,||
saṃkhārānaṃ samudayañ ca atthagamañ ca,||
viññāṇassa samudayañ ca atthagamañ ca.|| ||

Ko ca bhikkhave,||
rūpassa samudayo,||
ko vedanāya samudayo,||
ko saññāya samudayo,||
ko saṃkhārānaṃ samudayo,||
ko viññāṇassa samudayo.|| ||

Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Kiñca abhinandati Abhivadati ajjhosāya tiṭṭhati,||
rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati,||
tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā rūpe nandi tadupādānaṃ.|| ||

Tassupādānappaccayā bhavo,||
bhava-paccayā jāti jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa Dukkhakkhandhassa samudayo hoti.|| ||

Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati,||
tassa vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā vedanāya nandi tadupādānaṃ.|| ||

Tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ Sokaparidevadukkhadomanssupāyāsā sambhavanti.|| ||

Evam etassakevalassa dukkhakkhandhassa samudayo hoti.|| ||

Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa saññaṃ abhinandato Abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saññāya nandi tadupādānaṃ,||
tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Saṃkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṃkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi.|| ||

Yā saṃkhāre nandi tadupādānaṃ.|| ||

Tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā Jarāmaraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā Sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi,||
yā viññāṇe nandi tadupādānaṃ.|| ||

Tassupādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Ayaṃ bhikkhave,||
rūpassa samudayo,||
ayaṃ vedanāya samudayo,||
ayaṃ saññāya samudayo,||
ayaṃ saṃkhārānaṃ samudayo,||
ayaṃ viññāṇassa samudayo.|| ||

Koca bhikkhave,||
rūpassa atthagamo,||
ko vedanāya atthagamo,||
ko saññāya atthagamo,||
ko saṃkhārānaṃ atthagamo,||
ko viññāṇassa atthagamo:|| ||

Idha, bhikkhave,||
bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.|| ||

Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati:||
rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati,||
tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi,||
sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho,||
upādānanirodhā bhavanirodho,||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ Sokaparidevadukkhadomanassupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho,||
upādānanirodhā bhavanirodho,||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa saññaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi,||
sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho.|| ||

Upādānanirodhā bhavanirodho.|| ||

Bhavanirodhā jātinirodho.|| ||

Jātinirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa saṃkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho,||
upādānirodhā bhavanirodho.|| ||

Bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassanirodho hoti.|| ||

Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati.|| ||

Tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.|| ||

Tassa nandinirodhā upādānanirodho.|| ||

Upādānirodhā bhavanirodho.|| ||

Bhavanirodhā jātinirodho.|| ||

Jātinirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

Ayaṃ bhikkhave,||
rūpassa atthagamo,||
ayaṃ vedanāya atthagamo,||
ayaṃ saññāya atthagamo,||
ayaṃ saṃkhārānaṃ atthagamo,||
ayaṃ viññāṇassa atthagamo ti.|| ||

Source

obo.genaud.net